SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ (२.५.२७८-२८०) ५. जनवसभसुत्तं १५१ अब्भतीते कालते उपपत्तीसु न ब्याकरेय्य ? भगवा चे खो पन, भन्ते, मागधके परिचारके अब्भतीते कालङ्कते उपपत्तीसु न ब्याकरेय्य दीनमना तेनस्सु मागधका परिचारका; येन खो पनस्सु दीनमना मागधका परिचारका कथं ते भगवा न ब्याकरेय्या'ति । इदमायस्मा आनन्दो मागधके परिचारके आरब्भ भगवतो सम्मुखा परिकथं कत्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि । २७८. अथ खो भगवा अचिरपक्कन्ते आयस्मन्ते आनन्दे पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय नातिकं पिण्डाय पाविसि । नातिके पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो पादे पक्खालेत्वा गिञ्जकावसथं पविसित्वा मागधके परिचारके आरब्भ अढि कत्वा मनसिकत्वा सब्बं चेतसा समन्नाहरित्वा पञत्ते आसने निसीदि - “गतिं नेसं जानिस्सामि अभिसम्परायं, यंगतिका ते भवन्तो यंअभिसम्पराया'ति । अहसा खो भगवा मागधके परिचारके “यंगतिका ते भवन्तो यंअभिसम्पराया''ति । अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो गिञ्जकावसथा निक्खमित्वा विहारपच्छायायं पञत्ते आसने निसीदि। २७९. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच- "उपसन्तपदिस्सो भन्ते भगवा, भातिरिव भगवतो मुखवण्णो विप्पसन्नत्ता इन्द्रियानं । सन्तेन नूनज्ज, भन्ते, भगवा विहारेन विहासी"ति । “यदेव खो मे त्वं, आनन्द, मागधके परिचारके आरब्भ सम्मुखा परिकथं कत्वा उट्ठायासना पक्कन्तो, तदेवाहं नातिके पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो पादे पक्खालेत्वा गिञ्जकावसथं पविसित्वा मागधके परिचारके आरब्भ अर्व्हि कत्वा मनसिकत्वा सब्बं चेतसा समन्नाहरित्वा पञत्ते आसने निसीदिं- 'गतिं नेसं जानिस्सामि अभिसम्परायं, यंगतिका ते भवन्तो यंअभिसम्पराया'ति । अद्दसं खो अहं, आनन्द, मागधके परिचारके 'यंगतिका ते भवन्तो यंअभिसम्पराया' "ति । जनवसभयक्खो २८०. “अथ खो, आनन्द, अन्तरहितो यक्खो सद्दमनुस्सावेसि - ‘जनवसभो अहं 151 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy