SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ५. जनवसभसुत्तं नातिकियादिब्याकरणं २७३. एवं मे सुतं- एकं समयं भगवा नातिके विहरति गिञ्जकावसथे । तेन खो पन समयेन भगवा परितो परितो जनपदेसु परिचारके अब्भतीते कालङ्कते उपपत्तीसु ब्याकरोति कासिकोसलेसु वज्जिमल्लेसु चेतिवंसेसु कुरुपञ्चालेसु मज्झसूरसेनेसु - “असु अमुत्र उपपन्नो, असु अमुत्र उपपन्नो । परोपास नातिकिया परिचारका अब्भतीता कालङ्कता पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिका तत्थ परिनिब्बायिनो अनावत्तिधम्मा तस्मा लोका । साधिका नवुति नातिकिया परिचारका अब्भतीता कालङ्कता तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामिनो, सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सन्ति । सातिरेकानि पञ्चसतानि नातिकिया परिचारका अब्भतीता कालङ्कता तिण्णं संयोजनानं परिक्खया सोतापन्ना अविनिपातधम्मा नियता सम्बोधिपरायणा''ति । २७४. अस्सोसुं खो नातिकिया परिचारका - "भगवा किर परितो परितो जनपदेसु परिचारके अब्भतीते कालङ्कते उपपत्तीसु ब्याकरोति कासिकोसलेसु वज्जिमल्लेसु चेतिवंसेसु कुरुपञ्चालेसु मज्झसूरसेनेसु- 'असु अमुत्र उपपन्नो, असु अमुत्र उपपन्नो । परोपचास नातिकिया परिचारका अब्भतीता कालङ्कता पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिका तत्थ परिनिब्बायिनो अनावत्तिधम्मा तस्मा लोका । साधिका नवुति नातिकिया परिचारका अब्भतीता कालङ्कता तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामिनो सकिदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सन्ति । सातिरेकानि पञ्चसतानि नातिकिया परिचारका अब्भतीता कालङ्कता तिण्णं संयोजनानं परिक्खया 148 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy