SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १३६ दीघनिकायो-२ (२.४.२५७-२५८) सोपानस्स वेळुरियमया थम्भा अहेसुं फलिकमया सूचियो च उण्हीसञ्च । फलिकमयस्स सोपानस्स फलिकमया थम्भा अहेसुं वेळुरियमया सूचियो च उण्हीसञ्च । “धम्मे, आनन्द, पासादे चतुरासीति कूटागारसहस्सानि अहेसुं चतुन्नं वण्णानंएकं कूटागारं सोवण्णमयं, एकं रूपियमयं, एकं वेळुरियमयं, एकं फलिकमयं । सोवण्णमये कूटागारे रूपियमयो पल्लङ्को पञत्तो अहोसि, रूपियमये कूटागारे सोवण्णमयो पल्लङ्को पञ्जत्तो अहोसि, वेळुरियमये कूटागारे दन्तमयो पल्लङ्को पञ्जत्तो अहोसि, फलिकमये कूटागारे सारमयो पल्लङ्को पञ्जत्तो अहोसि। सोवण्णमयस्स कूटागारस्स द्वारे रूपियमयो तालो ठितो अहोसि; तस्स रूपियमयो खन्धो सोवण्णमयानि पत्तानि च फलानि च । रूपियमयस्स कूटागारस्स द्वारे सोवण्णमयो तालो ठितो अहोसि; तस्स सोवण्णमयो खन्धो, रूपियमयानि पत्तानि च फलानि च। वेळुरियमयस्स कूटागारस्स द्वारे फलिकमयो तालो ठितो अहोसि; तस्स फलिकमयो खन्धो, वेळुरियमयानि पत्तानि च फलानि च । फलिकमयस्स कूटागारस्स द्वारे वेळुरियमयो तालो ठितो अहोसि; तस्स वेळुरियमयो खन्धो, फलिकमयानि पत्तानि च फलानि च । २५७. “अथ खो, आनन्द, रञो महासुदस्सनस्स एतदहोसि - 'यंनूनाहं महावियूहस्स कूटागारस्स द्वारे सब्बसोवण्णमयं तालवनं मापेय्यं, यत्थ दिवाविहारं निसीदिस्सामी'ति । मापेसि खो, आनन्द, राजा महासुदस्सनो महावियूहस्स कूटागारस्स द्वारे सब्बसोवण्णमयं तालवनं, यत्थ दिवाविहारं निसीदि । धम्मो, आनन्द, पासादो द्वीहि वेदिकाहि परिक्खित्तो अहोसि, एका वेदिका सोवण्णमया, एका रूपियमया । सोवण्णमयाय वेदिकाय सोवण्णमया थम्भा अहेसुं, रूपियमया सूचियो च उण्हीसञ्च । रूपियमयाय वेदिकाय रूपियमया थम्भा अहेसुं, सोवण्णमया सूचियो च उण्हीसञ्च । २५८. “धम्मो, आनन्द, पासादो द्वीहि किङ्किणिकजालेहि परिक्खित्तो अहोसि - एकं जालं सोवण्णमयं एकं रूपियमयं । सोवण्णमयस्स जालस्स रूपियमया किङ्किणिका अहेसुं, रूपियमयस्स जालस्स सोवण्णमया किङ्किणिका अहेसुं। तेसं खो पनानन्द, किङ्किणिकजालानं वातेरितानं सद्दो अहोसि वग्गु च रजनीयो च खमनीयो च मदनीयो च । सेय्यथापि, आनन्द, पञ्चङ्गिकस्स तूरियस्स सुविनीतस्स सुप्पटिताळितस्स सुकुसलेहि समन्नाहतस्स सद्दो होति, वग्गु च रजनीयो च खमनीयो च मदनीयो च; एवमेव खो, आनन्द, तेसं किङ्किणिकजालानं वातेरितानं सद्दो अहोसि वग्गु च रजनीयो च खमनीयो 136 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy