SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १३४ दीघनिकायो-२ सोवण्णमयस्स सोपानस्स सोवण्णमया थम्भा अहेसुं, रूपियमया सूचियो च उण्हीसञ्च । रूपियमयस्स सोपानस्स रूपियमया थम्भा अहेसुं, सोवण्णमया सूचियो च उण्हीसञ्च । वेळुरियमयस्स सोपानस्स वेळुरियमया थम्भा अहेसुं, फलिकमया सूचियो च उण्हीसञ्च । फलिकमयस्स सोपानस्स फलिकमया थम्भा अहेसुं, वेळुरियमया सूचियो च उण्हीसञ्च । ता खो पनानन्द, पोक्खरणियो द्वीहि वेदिकाहि परिक्खित्ता अहेसुं एका वेदिका सोवण्णमया, एका रूपियमया । सोवण्णमयाय वेदिकाय सोवण्णमया थम्भा अहे, रूपियमया सूचियो च उण्हीसञ्च । रूपियमयाय वेदिकाय रूपियमया थम्भा अहेसुं, सोवण्णमया सूचियो च उण्हीसञ्च । अथ खो, आनन्द, रज्ञो महासुदस्सनस्स एतदहोसि - 'यंनूनाहं इमासु पोक्खरणीसु एवरूपं मालं रोपापेय्यं उप्पलं पदुमं कुमुदं पुण्डरीकं सब्बोतुकं सब्बजनस्स अनावट 'न्ति । रोपापेसि खो, आनन्द, राजा महासुदस्सनो तासु पोक्खरणीसु एवरूपं मालं उप्पलं पदुमं कुमुदं पुण्डरीकं सब्बोतुकं सब्बजनस्स अनावटं । २५४. “अथ खो, आनन्द, रञो महासुदस्सनस्स एतदहोसि - 'यंनूनाहं इमासं पोक्खरणीनं तीरे न्हापके पुरिसे ठपेय्यं, ये आगतागतं जनं न्हापेस्सन्ती 'ति । ठपेसि खो, आनन्द, राजा महासुदरसनो तासं पोक्खरणीनं तीरे न्हापके पुरिसे, ये आगतागतं जनं न्हापेसुं । (२.४.२५४-२५५) " अथ खो, आनन्द, रञो महासुदस्सनस्स एतदहोसि - 'यंनूनाहं इमासं पोक्खरणीनं तीरे एवरूपं दानं पट्टपेय्यं - अन्नं अन्नट्ठिकस्स, पानं पानट्ठिकस्स, वत्थं वत्थट्ठिकस्स, यानं यानट्ठिकस्स, सयनं सयनट्ठिकस्स, इत्थिं इत्थिट्ठिकस्स, हिरञ हिरञट्ठिकस्स, सुवण्णं सुवण्णट्ठिकस्सा'ति । पट्ठपेसि खो, आनन्द, राजा महासुदस्सनो तासं पोक्खरणीनं तीरे एवरूपं दानं - अन्नं अन्नट्ठिकस्स, पानं पानट्ठिकस्स, वत्थं वत्थट्ठिकस्स, यानं यानट्ठिकस्स, सयनं सयनट्ठिकस्स, इत्थिं इत्थिट्ठिकस्स, हिरञ हिरञट्ठिकस्स, सुवण्णं सुवण्णट्ठिकस्स । Jain Education International २५५. “अथ खो, आनन्द, ब्राह्मणगहपतिका पहूतं सापतेय्यं आदाय राजानं महासुदस्सनं उपसङ्कमित्वा एवमाहंसु - 'इदं देव, पहूतं सापतेय्यं देवञ्ञेव उद्दिस्स आभतं तं देवो पटिग्गण्हतू'ति । 'अलं भो, ममपिदं पहूतं सापतेय्यं धम्मिकेन बलिना अभिसङ्घतं, तञ्च वो होतु, इतो च भिय्यो हरथा'ति । ते रञ्ञा परिक्खित्ता एकमन्तं 134 For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy