SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १२० दीघनिकायो-२ (२.३.२२८-२२९) मानेन्ता पूजेन्ता चेलवितानानि करोन्ता मण्डलमाळे पटियादेन्ता दुतियम्पि दिवसं वीतिनामसुं, ततियम्पि दिवसं वीतिनामसुं, चतुत्थम्पि दिवसं वीतिनामेसुं, पञ्चमम्पि दिवसं वीतिनामेसुं, छट्टम्पि दिवसं वीतिनामेसुं। अथ खो सत्तमं दिवसं कोसिनारकानं मल्लानं एतदहोसि - "मयं भगवतो सरीरं नच्चेहि गीतेहि वादितेहि मालेहि गन्धेहि सक्करोन्ता गरुं करोन्ता मानेन्ता पूजेन्ता दक्खिणेन दक्खिणं नगरस्स हरित्वा बाहिरेन बाहिरं दक्खिणतो नगरस्स भगवतो सरीरं झापेस्सामा'ति । २२८. तेन खो पन समयेन अट्ठ मल्लपामोक्खा सीसंन्हाता अहतानि वत्थानि निवत्था "मयं भगवतो सरीरं उच्चारेस्सामा"ति न सक्कोन्ति उच्चारेतूं । अथ खो कोसिनारका मल्ला आयस्मन्तं अनुरुद्धं एतदवोचुं- “को नु खो, भन्ते अनुरुद्ध, हेतु को पच्चयो, येनिमे अट्ठ मल्लपामोक्खा सीसंन्हाता अहतानि वत्थानि निवत्था ‘मयं भगवतो सरीरं उच्चारेस्सामा'ति न सक्कोन्ति उच्चारेतु"न्ति ? “अञथा खो, वासेट्टा, तुम्हाकं अधिप्पायो, अञथा देवतानं अधिप्पायो"ति। "कथं पन, भन्ते, देवतानं अधिप्पायो'"ति? "तुम्हाकं खो, वासेट्ठा, अधिप्पायो- "मयं भगवतो सरीरं नच्चेहि गीतेहि वादितेहि मालेहि गन्धेहि सक्करोन्ता गरुं करोन्ता मानेन्ता पूजेन्ता दक्खिणेन दक्खिणं नगरस्स हरित्वा बाहिरेन बाहिरं दक्खिणतो नगरस्स भगवतो सरीरं झापेस्सामा"ति; देवतानं खो, वासेठ्ठा, अधिप्पायो - "मयं भगवतो सरीरं दिब्बेहि नच्चेहि गीतेहि वादितेहि गन्धेहि सक्करोन्ता गरुं करोन्ता मानेन्ता पूजेन्ता उत्तरेन उत्तरं नगरस्स हरित्वा उत्तरेन द्वारेन नगरं पवेसेत्वा मज्झेन मज्झं नगरस्स हरित्वा पुरथिमेन द्वारेन निक्खमित्वा पुरथिमतो नगरस्स मकुटबन्धनं नाम मल्लानं चेतियं एत्थ भगवतो सरीरं झापेस्सामा''ति । “यथा, भन्ते, देवतानं अधिप्पायो, तथा होतू'ति । ___ २२९. तेन खो पन समयेन कुसिनारा याव सन्धिसमलसंकटीरा जण्णुमत्तेन ओधिना मन्दारवपुप्फेहि सन्थता होति । अथ खो देवता च कोसिनारका च मल्ला भगवतो सरीरं दिब्बेहि च मानुसकेहि च नच्चेहि गीतेहि वादितेहि मालेहि गन्धेहि सक्करोन्ता गरुं करोन्ता मानेन्ता पूजेन्ता उत्तरेन उत्तरं नगरस्स हरित्वा उत्तरेन द्वारेन नगरं पवेसेत्वा मज्झेन मज्झं नगरस्स हरित्वा पुरथिमेन द्वारेन निक्खमित्वा पुरथिमतो नगरस्स मकुटबन्धनं नाम मल्लानं चेतियं एत्थ च भगवतो सरीरं निक्खिपिंसु । 120 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy