SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ११८ दीघनिकायो-२ (२.३.२२३-२२५) "नाहु अस्सासपस्सासो, ठितचित्तस्स तादिनो । अनेजो सन्तिमारब्भ, यं कालमकरी मुनि । । “असल्लीनेन चित्तेन, वेदनं अज्झवासयि । पज्जोतस्सेव निब्बानं, विमोक्खो चेतसो अहू'ति ।। २२३. परिनिब्बुते भगवति सह परिनिब्बाना आयस्मा आनन्दो इमं गाथं अभासि "तदासि यं भिंसनकं, तदासि लोमहंसनं । सब्बाकारवरूपेते, सम्बुद्धे परिनिब्बुते''ति ।। २२४. परिनिब्बुते भगवति ये ते तत्थ भिक्खू अवीतरागा अप्पेकच्चे बाहा पग्गयह कन्दन्ति, छिन्नपातं पपतन्ति, आवट्टन्ति विवट्टन्ति, “अतिखिप्पं भगवा परिनिब्बुतो, अतिखिप्पं सुगतो परिनिब्बुतो, अतिखिप्पं चक्टुं लोके अन्तरहितो''ति । ये पन ते भिक्खू वीतरागा, ते सता सम्पजाना अधिवासेन्ति- “अनिच्चा सङ्घारा, तं कुतेत्थ लब्भा"ति। २२५. अथ खो आयस्मा अनुरुद्धो भिक्खू आमन्तेसि – “अलं, आवुसो, मा सोचिस्थ मा परिदेवित्थ । ननु एतं, आवुसो, भगवता पटिकच्चेव अक्खातं - 'सब्बेहेव पियेहि मनापेहि नानाभावो विनाभावो अञ्जथाभावो' । तं कुतेत्थ, आवुसो, लब्भा । 'यं तं जातं भूतं सङ्घतं पलोकधम्म, तं वत मा पलुज्जी'ति, नेतं ठानं विज्जति । देवता, आवुसो, उज्झायन्ती'ति । “कथंभूता पन, भन्ते, आयस्मा अनुरुद्धो देवता मनसि करोती"ति ? ___ “सन्तावुसो आनन्द, देवता आकासे पथवीसञ्जिनियो केसे पकिरिय कन्दन्ति, बाहा पग्गय्ह कन्दन्ति, छिन्नपातं पपतन्ति, आवट्टन्ति, विवट्टन्ति - "अतिखिप्पं भगवा परिनिब्बुतो, अतिखिप्पं सुगतो परिनिब्बुतो, अतिखिप्पं चक्टुं लोके अन्तरहितो''ति । सन्तावुसो आनन्द, देवता पथविया पथवीसञिनियो केसे पकिरिय कन्दन्ति, बाहा पग्गयह कन्दन्ति, छिन्नपातं पपतन्ति, आवट्टन्ति, विवट्टन्ति- “अतिखिप्पं भगवा 118 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy