SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ (२.३.२००-२०१) ३. महापरिनिब्बानसुत्तं उपवाणत्थे २००. तेन खो पन समयेन आयस्मा उपवाणो भगवतो पुरतो ठितो होति भगवन्तं बीजयमानो । अथ खो भगवा आयस्मन्तं उपवाणं अपसारेसि - " अपेहि, भिक्खु, मा मे पुरतो अट्ठासी 'ति । अथ खो आयस्मतो आनन्दस्स एतदहोसि - " अयं खो आयस्मा उपवाणो दीघरत्तं भगवतो उपट्टाको सन्तिकावचरो समीपचारी । अथ च पन भगवा पच्छिमे काले आयस्मन्तं उपवाणं अपसारेति - 'अपेहि भिक्खु, मा मे पुरतो अट्ठासी 'ति । को नु खो हेतु, को पच्चयो, यं भगवा आयस्मन्तं उपवाणं अपसारेति – 'अपेहि, भिक्खु, मा मे पुरतो अट्ठासी 'ति ? अथ खो आयस्मा आनन्दो भगवन्तं एतदवोच अयं, भन्ते, आयस्मा उपवाणो दीघरत्तं भगवतो उपट्टाको सन्तिकावचरो समीपचारी । अथ च पन भगवा पच्छिमे काले आयस्मन्तं उपवाणं अपसारेति - 'अपेहि, भिक्खु, मा मे पुरतो अट्ठासी 'ति । को नु खो, भन्ते, हेतु, को पच्चयो, यं भगवा आयस्मन्तं उपवाणं अपसारेति - 'अपेहि, भिक्खु, मा मे पुरतो अट्ठासी 'ति ? येभुय्येन, आनन्द, दससु लोकधातूसु देवता सन्निपतिता तथागतं दस्सनाय । यावता, आनन्द, कुसिनारा उपवत्तनं मल्लानं सालवनं समन्ततो द्वादस योजनानि, नत्थि सो पदेसो वालग्गकोटिनितुदनमत्तोपि महेसक्खाहि देवताहि अप्फुटो । देवता, आनन्द, उज्झायन्ति - 'दूरा च वतम्ह आगता तथागतं दस्सनाय । कदाचि करहचि तथागता लोके उप्पज्जन्ति अरहन्तो सम्मासम्बुद्धा । अज्जेव रत्तिया पच्छिमे यामे तथागतस्स परिनिब्बानं भविस्सति । अयञ्च महेसक्खो भिक्खु भगवतो पुरतो ठितो ओवारेन्तो, न मयं लभाम पच्छिमे काले तथागतं दस्सनाया'ति । "सन्तानन्द, २०१. " कथंभूता पन, भन्ते, भगवा देवता मनसिकरोती 'ति ? देवता आकासे पथवीसञ्जिनियो केसे पकिरिय कन्दन्ति, बाहा पग्गय्ह कन्दन्ति, छिन्नपातं पपतन्ति, आवट्टन्ति, विवट्टन्ति - 'अतिखिप्पं भगवा परिनिब्बायिस्सति, अतिखिप्पं सुगतो परिनिब्बायिस्सति, अतिखिप्पं चक्खुं लोके अन्तरधायिस्सती 'ति । “सन्तानन्द, देवता पथवियं पथवीसञ्ञिनियो केसे पकिरिय कन्दन्ति, बाहा पग्गह कन्दन्ति, छिन्नपातं पपतन्ति, आवट्टन्ति, विवट्टन्ति - 'अतिखिप्पं भगवा परिनिब्बायिस्सति, अतिखिप्पं सुगतो परिनिब्बायिस्सति, अतिखिप्पं चक्खुं लोके अन्तरधायिस्सती' 'ति । Jain Education International १०५ 105 For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy