SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ (२.३.१९०-१९१) ३. महापरिनिब्बानसुत्तं भिक्खुसद्धं परिविसा''ति । “एवं, भन्ते''ति खो चुन्दो कम्मारपुत्तो भगवतो पटिस्सुत्वा यं अहोसि सूकरमद्दवं पटियत्तं, तेन भगवन्तं परिविसि । यं पननं खादनीयं भोजनीयं पटियत्तं, तेन भिक्खुसद्धं परिविसि । अथ खो भगवा चुन्दं कम्मारपुत्तं आमन्तेसि -- “यं ते, चुन्द, सूकरमद्दवं अवसिटुं, तं सोब्भे निखणाहि । नाहं तं, चुन्द, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय, यस्स तं परिभुत्तं सम्मा परिणामं गच्छेय्य अत्र तथागतस्सा'ति । “एवं, भन्ते''ति खो चुन्दो कम्मारपुत्तो भगवतो पटिस्सुत्वा यं अहोसि सूकरमद्दवं अवसि, तं सोब्भे निखणित्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नं खो चुन्दं कम्मारपुत्तं भगवा धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उठायासना पक्कामि। १९०. अथ खो भगवतो चुन्दस्स कम्मारपुत्तस्स भत्तं भुत्ताविस्स खरो आबाधो उप्पज्जि, लोहितपक्खन्दिका पबाळहा वेदना वत्तन्ति मारणन्तिका। ता सुदं भगवा सतो सम्पजानो अधिवासेसि अविहञमानो। अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि - “आयामानन्द, येन कुसिनारा तेनुपसङ्कमिस्सामा'ति । “एवं, भन्ते''ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि । चुन्दस्स भत्तं भुजित्वा, कम्मारस्साति मे सुतं । आबाधं सम्फुसी धीरो, पबाळ्हं मारणन्तिकं ।। भुत्तस्स च सूकरमद्दवेन, ___ ब्याधिप्पबाळहो उदपादि सत्थुनो । विरेचमानो भगवा अवोच, गच्छामहं कुसिनारं नगरन्ति ।। पानीयाहरणं १९१. अथ खो भगवा मग्गा ओक्कम्म येन अञ्जतरं रुक्खमूलं तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं आमन्तेसि - “इच मे त्वं, आनन्द, चतुग्गुणं सङ्घाटिं पञपेहि, किलन्तोस्मि, आनन्द, निसीदिस्सामी''ति । “एवं, भन्ते''ति खो आयस्मा 97 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy