SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-२ (२.३.१८७-१८८) "इति बुद्धो अभिज्ञाय, धम्ममक्खासि भिक्खुनं । दुक्खस्सन्तकरो सत्था, चक्खुमा परिनिब्बुतो''ति ।। तत्रापि सुदं भगवा भण्डगामे विहरन्तो एतदेव बहुलं भिक्खून धम्मिं कथं करोति"इति सील, इति समाधि, इति पञ्जा। सीलपरिभावितो समाधि महप्फलो होति महानिसंसो। समाधिपरिभाविता पञ्जा महप्फला होति महानिसंसा। पापरिभावितं चित्तं सम्मदेव आसवेहि विमुच्चति, सेय्यथिदं - कामासवा, भवासवा, अविज्जासवा"ति। चतुमहापदेसकथा १८७. अथ खो भगवा भण्डगामे यथाभिरन्तं विहरित्वा आयस्मन्तं आनन्दं आमन्तेसि- “आयामानन्द, येन हथिगामो, येन अम्बगामो, येन जम्बुगामो, येन भोगनगरं तेनुपसङ्कमिस्सामा''ति । “एवं, भन्ते"ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि । अथ खो भगवा महता भिक्खुसङ्घन सद्धिं येन भोगनगरं तदवसरि | तत्र सुदं भगवा भोगनगरे विहरति आनन्दे चेतिये । तत्र खो भगवा भिक्खू आमन्तेसि - "चत्तारोमे, भिक्खवे, महापदेसे देसेस्सामि, तं सुणाथ; साधुकं मनसिकरोथ; भासिस्सामी''ति । “एवं, भन्ते''ति खो ते भिक्खू भगवतो पच्चस्सोसुं। भगवा एतदवोच - १८८. “इध, भिक्खवे, भिक्खु एवं वदेय्य - ‘सम्मुखा मेतं, आवुसो, भगवतो सुतं सम्मुखा पटिग्गहितं, अयं धम्मो अयं विनयो इदं सत्थुसासनन्ति । तस्स, भिक्खवे, भिक्खुनो भासितं नेव अभिनन्दितब्बं नप्पटिक्कोसितब्बं । अनभिनन्दित्वा अप्पटिक्कोसित्वा तानि पदब्यञ्जनानि साधुकं उग्गहेत्वा सुत्ते ओसारेतब्बानि, विनये सन्दस्सेतब्बानि | तानि चे सुत्ते ओसारियमानानि विनये सन्दस्सियमानानि न चेव सुत्ते ओसरन्ति, न च विनये सन्दिस्सन्ति, निट्ठमेत्थ गन्तब् – 'अद्धा, इदं न चेव तस्स भगवतो वचनं; इमस्स च भिक्खुनो दुग्गहित'न्ति । इतिहेतं, भिक्खवे, छड्डेय्याथ । तानि चे सुत्ते ओसारियमानानि विनये सन्दस्सियमानानि सुत्ते चेव ओसरन्ति, विनये च सन्दिस्सन्ति, निट्ठमेत्थ गन्तब्बं - 'अद्धा, इदं तस्स भगवतो वचनं; इमस्स च भिक्खुनो सुग्गहित'न्ति । इदं, भिक्खवे, पठमं महापदेसं धारेय्याथ । 94 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy