SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-२ (२.३.१८४-१८५) एतदवोच – “सन्निपतितो, भन्ते, भिक्खुसङ्घो, यस्स दानि, भन्ते, भगवा कालं मञ्जती''ति । १८४. अथ खो भगवा येनुपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञत्ते आसने निसीदि । निसज्ज खो भगवा भिक्खू आमन्तेसि - "तस्मातिह, भिक्खवे, ये ते मया धम्मा अभिञा देसिता, ते वो साधुकं उग्गहेत्वा आसेवितब्बा भावेतब्बा बहुलीकातब्बा, यथयिदं ब्रह्मचरियं अद्धनियं अस्स चिरट्ठितिकं, तदस्स बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं । कतमे च ते, भिक्खवे, धम्मा मया अभिञा देसिता, ये वो साधुकं उग्गहेत्वा आसेवितब्बा भावेतब्बा बहुलीकातब्बा, यथयिदं ब्रह्मचरियं अद्धनियं अस्स चिरद्वितिकं, तदस्स बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं। सेय्यथिदं- चत्तारो सतिपट्टाना चत्तारो सम्मप्पधाना चत्तारो इद्धिपादा पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गा अरियो अट्ठगिको मग्गो। इमे खो ते, भिक्खवे, धम्मा मया अभिञा देसिता, ये वो साधुकं उग्गहेत्वा आसेवितब्बा भावेतब्बा बहुलीकातब्बा, यथयिदं ब्रह्मचरियं अद्धनियं अस्स चिरट्ठितिकं, तदस्स बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान''न्ति । १८५. अथ खो भगवा भिक्खू आमन्तेसि- “हन्द दानि, भिक्खवे, आमन्तयामि वो, वयधम्मा सङ्घारा; अप्पमादेन सम्पादेथ । नचिरं तथागतस्स परिनिब्बानं भविस्सति । इतो तिण्णं मासानं अच्चयेन तथागतो परिनिब्बायिस्सती"ति । इदमवोच भगवा, इदं वत्वान सुगतो अथापरं एतदवोच सत्था “परिपक्को वयो महं, परित्तं मम जीवितं । पहाय वो गमिस्सामि, कतं मे सरणमत्तनो ।। "अप्पमत्ता सतीमन्तो, सुसीला होथ भिक्खवो । सुसमाहितसङ्कप्पा, सचित्तमनुरक्खथ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy