SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ९० दीघनिकायो-२ (२.३.१८१-१८२) विहरामि सीतवने सप्पसोण्डिकपब्भारे... तत्थेव राजगहे विहरामि तपोदारामे... तत्थेव राजगहे विहरामि वेळुवने कलन्दकनिवापे... तत्थेव राजगहे विहरामि जीवकम्बवने... तत्थेव राजगहे विहरामि मद्दकुच्छिस्मिं मिगदाये... तत्रापि खो ताहं, आनन्द, आमन्तेसिं- 'रमणीयं, आनन्द, राजगह, रमणीयो गिज्झकूटो पब्बतो, रमणीयो गोतमनिग्रोधो, रमणीयो चोरपपातो, रमणीया वेभारपस्से सत्तपण्णिगुहा, रमणीया इसिगिलिपस्से काळसिला, रमणीयो सीतवने सप्पसोण्डिकपब्भारो, रमणीयो तपोदारामो, रमणीयो वेळवने कलन्दकनिवापो. रमणीयं जीवकम्बवनं. रमणीयो महकच्छिस्मिं मिगदायो। यस्स कस्सचि. आनन्द. चत्तारो इद्धिपादा भाविता बहलीकता र नीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा...पे०... आकङ्खमानो, आनन्द, तथागतो कप्पं वा देय्य कप्पावसेसं वाति । एवम्पि खो त्वं. आनन्द तथागतेन ओळारिके निमित्ते कयिरमाने ओळारिके ओभासे कयिरमाने नासक्खि पटिविज्झितुं, न तथागतं याचि'तिट्टतु, भन्ते, भगवा कप्पं, तिठ्ठतु सुगतो कप्पं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान'न्ति । सचे त्वं, आनन्द, तथागतं याचेय्यासि, देव ते वाचा तथागतो पटिक्खिपेय्य, अथ ततियकं अधिवासेय्य । तस्मातिहानन्द, तुम्हेवेतं दुक्कटं, तुम्हेवेतं अपरद्धं । १८१. “एकमिदाहं, आनन्द, समयं इधेव वेसालियं विहरामि उदेने चेतिये । तत्रापि खो ताहं, आनन्द, आमन्तेसिं- 'रमणीया, आनन्द, वेसाली, रमणीयं उदेनं चेतियं । यस्स कस्सचि, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्टिता परिचिता सुसमारद्धा, सो आकङ्खमानो कप्पं वा तिट्टेय्य कप्पावसेसं वा । तथागतस्स खो, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, सो आकङ्खमानो, आनन्द, तथागतो कप्पं वा तिढेय्य कप्पावसेसं वा'ति । एवम्पि खो त्वं, आनन्द, तथागतेन ओळारिके निमित्ते कयिरमाने ओळारिके ओभासे कयिरमाने नासक्खि पटिविज्झितुं, न तथागतं याचि – 'तिद्वतु, भन्ते, भगवा कप्पं, तिठ्ठतु सुगतो कप्पं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सान'न्ति । सचे त्वं, आनन्द, तथागतं याचेय्यासि, द्वेव ते वाचा तथागतो पटिक्खिपेय्य, अथ ततियकं अधिवासेय्य, तस्मातिहानन्द, तुम्हेवेतं दुक्कटं, तुम्हेवेतं अपरद्धं । १८२. “एकमिदाहं, आनन्द, समयं इधेव वेसालियं विहरामि गोतमके 90 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy