SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ८६ दीघनिकायो-२ (२.३.१७४-१७४) “अज्झत्तं अरूपसञ्जी एको बहिद्धा रूपानि पस्सति लोहितकानि लोहितकवण्णानि लोहितकनिदस्सनानि लोहितकनिभासानि । सेय्यथापि नाम बन्धुजीवकपुष्कं लोहितकं लोहितकवण्णं लोहितकनिदस्सनं लोहितकनिभासं । सेय्यथा वा पन तं वत्थं बाराणसेय्यकं उभतोभागविमटुं लोहितकं लोहितकवण्णं लोहितकनिदस्सनं लोहितकनिभासं । एवमेव अज्झत्तं अरूपसञी एको बहिद्धा रूपानि पस्सति लोहितकानि लोहितकवण्णानि लोहितकनिदस्सनानि लोहितकनिभासानि | 'तानि अभिभुय्य जानामि पस्सामी'ति एवंसञ्जी होति । इदं सत्तमं अभिभायतनं । ___“अज्झत्तं अरूपसञी एको बहिद्धा रूपानि पस्सति ओदातानि ओदातवण्णानि ओदातनिदस्सनानि ओदातनिभासानि । सेय्यथापि नाम ओसधितारका ओदाता ओदातवण्णा ओदातनिदस्सना ओदातनिभासा । सेय्यथा वा पन तं वत्थं बाराणसेय्यकं उभतोभागविमटुं ओदातं ओदातवण्णं ओदातनिदस्सनं ओदातनिभासं । एवमेव अज्झत्तं अरूपसञी एको बहिद्धा रूपानि पस्सति ओदातानि ओदातवण्णानि ओदातनिदस्सनानि ओदातनिभासानि । 'तानि अभिभुय्य जानामि पस्सामी'ति एवंसजी होति । इदं अट्ठमं अभिभायतनं । इमानि खो, आनन्द, अट्ठ अभिभायतनानि । अट्ठ विमोक्खा १७४. “अट्ठ खो इमे, आनन्द, विमोक्खा । कतमे अट्ठ ? रूपी रूपानि पस्सति, अयं पठमो विमोक्खो । अज्झत्तं अरूपसञी बहिद्धा रूपानि पस्सति, अयं दुतियो विमोक्खो। सुभन्तेव अधिमुत्तो होति, अयं ततियो विमोक्खो। सब्बसो रूपसञानं समतिक्कमा पटिघसञानं अत्थङ्गमा नानत्तसञानं अमनसिकारा 'अनन्तो आकासो'ति आकासानञ्चायतनं उपसम्पज्ज विहरति, अयं चतुत्थो विमोक्खो। सब्बसो आकासानञ्चायतनं समतिक्कम्म 'अनन्तं विज्ञाण'न्ति विज्ञाणञ्चायतनं उपसम्पज्ज विहरति, अयं पञ्चमो विमोक्खो। सब्बसो विज्ञाणञ्चायतनं समतिक्कम्म 'नस्थि किञ्ची'ति आकिञ्चायतनं उपसम्पज्ज विहरति, अयं छट्ठो विमोक्खो। सब्बसो आकिञ्चञआयतनं समतिक्कम्म नेवसानासचायतनं उपसम्पज्ज विहरति । अयं सत्तमो विमोक्खो। सब्बसो नेवसञ्जानासायतनं समतिक्कम्म सञआवेदयितनिरोधं उपसम्पज्ज विहरति, अयं अट्ठमो विमोक्खो। इमे खो, आनन्द, अट्ठ विमोक्खा । 86 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy