SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ (२.३.१६३-१६४) ३. महापरिनिब्बानसुत्तं ৩৩ कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि । तत्रपि सुदं भगवा वेसालियं विहरन्तो अम्बपालिवने एतदेव बहुलं भिक्खूनं धम्मिं कथं करोति"इति सीलं, इति समाधि, इति पञा। सीलपरिभावितो समाधि महप्फलो होति महानिसंसो। समाधिपरिभाविता पञ्जा महप्फला होति महानिसंसा। पापरिभावितं चित्तं सम्मदेव आसवेहि विमुच्चति, सेय्यथिदं- कामासवा, भवासवा, अविज्जासवा"ति। वेळुवगामवस्सूपगमनं १६३. अथ खो भगवा अम्बपालिवने यथाभिरन्तं विहरित्वा आयस्मन्तं आनन्दं आमन्तेसि- “आयामानन्द, येन वेळुवगामको तेनुपसङ्कमिस्सामा"ति । “एवं, भन्ते''ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि । अथ खो भगवा महता भिक्खुसङ्घन सद्धिं येन वेळुवगामको तदवसरि। तत्र सुदं भगवा वेळुवगामके विहरति । तत्र खो भगवा भिक्खू आमन्तेसि - “एथ तुम्हे, भिक्खवे, समन्ता वेसालिं यथामित्तं यथासन्दिटुं यथासम्भत्तं वस्सं उपेथ। अहं पन इधेव वेळुवगामके वस्सं उपगच्छामी''ति । “एवं, भन्ते''ति खो ते भिक्खू भगवतो पटिस्सुत्वा समन्ता वेसालिं यथामित्तं यथासन्दिटुं यथासम्भत्तं वस्सं उपगच्छिंसु । भगवा पन तत्थेव वेळुवगामके वस्सं उपगच्छि १६४. अथ खो भगवतो वस्सूपगतस्स खरो आबाधो उप्पज्जि, बाळहा वेदना वत्तन्ति मारणन्तिका । ता सुदं भगवा सतो सम्पजानो अधिवासेसि अविहञ्जमानो। अथ खो भगवतो एतदहोसि- “न खो मेतं पतिरूपं, य्वाहं अनामन्तेत्वा उपट्टाके अनपलोकेत्वा भिक्खुसद्धं परिनिब्बायेय्यं । यंनूनाहं इमं आबाधं वीरियेन पटिपणामेत्वा जीवितसङ्घारं अधिट्ठाय विहरेय्यन्ति । अथ खो भगवा तं आबाधं वीरियेन पटिपणामेत्वा जीवितसङ्खारं अधिट्ठाय विहासि । अथ खो भगवतो सो आबाधो पटिपस्सम्भि । अथ खो भगवा गिलाना बुद्वितो अचिरवुट्ठितो गेलञा विहारा निक्खम्म विहारपच्छायायं पञत्ते आसने निसीदि । अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच- "दिट्ठो मे, भन्ते, भगवतो फासु; दिलु मे, भन्ते, भगवतो खमनीयं, अपि च मे, भन्ते, मधुरकजातो विय कायो। दिसापि मे न पक्खायन्ति; धम्मापि मं न पटिभन्ति भगवतो गेलझेन, अपि च मे, भन्ते, अहोसि काचिदेव 77 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy