SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-२ " पुन चपरं, गहपतयो, सीलवतो सीलसम्पन्नस्स कल्याणो कित्तिसद्दो अब्भुग्गच्छति । अयं दुतियो आनिसंसो सीलवतो सीलसम्पदाय । ६८ 1 " पुन चपरं, गहपतयो, सीलवा सीलसम्पन्नो यञ्ञदेव परिसं उपसङ्कमति – यदि खत्तियपरिसं यदि ब्राह्मणपरिसं यदि गहपतिपरिसं यदि समणपरिसं विसारदो उपसङ्कमति अमङ्कुभूतो । अयं ततियो आनिसंसो सीलवतो सीलसम्पदाय । " पुन चपरं, गहपतयो, सीलवा सीलसम्पन्नो असम्मूळहो कालङ्करोति । अयं चतुथो आनिसंसो सीलवतो सीलसम्पदाय । (२.३.१५१-१५२) “पुन चपरं, गहपतयो, सीलवा सीलसम्पन्नो कायरस भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति । अयं पञ्चमो आनिसंसो सीलवतो सीलसम्पदाय । इमे खो, गहपतयो, पञ्च आनिसंसा सीलवतो सीलसम्पदाया ''ति । १५१. अथ खो भगवा पाटलिगामिके उपासके बहुदेव रत्तिं धम्मिया कथा सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उय्योजेसि - “अभिक्कन्ता खो, गहपतयो, रत्ति, यस्स दानि तुम्हे कालं मञ्ञथा "ति । “ एवं, भन्ते 'ति खो पाटलिगामिका उपासका भगवतो पटिस्सुत्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कमिंसु । अथ खो भगवा अचिरपक्कन्तेसु पाटलिगामिकेसु उपासकेसु सुञागारं पाविसि । पाटलिपुत्तनगरमापनं १५२. तेन खो पन समयेन सुनिधवस्सकारा मगधमहामत्ता पाटलिगामे नगरं मापेन्ति वज्जीनं पटिबाहाय । तेन समयेन सम्बहुला देवतायो सहस्सेव पाटलिगामे वत्थूनि परिग्गण्हन्ति । यस्मिं पदेसे महेसक्खा देवता वत्थूनि परिग्गण्हन्ति, महेसक्खानं तत्थ रञ राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुं । यस्मिं पदेसे मज्झिमा देवता वत्थूनि परिग्गण्हन्ति, मज्झिमानं तत्थ र राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुं । यस्मिं पदेसे नीचा देवता वत्थूनि परिग्गण्हन्ति, नीचानं तत्थ र राजमहामत्तानं चित्तानि नमन्ति निवेसनानि मापेतुं । अद्दसा खो भगवा दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन ता देवतायो सहस्सेव पाटलिगामे वत्थूनि परिग्गहन्तियो । अथ खो Jain Education International 68 For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy