SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ (२.२.१३०-१३०) २. महानिदानसुत्तं ५५ अयं पठमो विमोक्खो। अज्झत्तं अरूपसझी बहिद्धा रूपानि पस्सति, अयं दुतियो विमोक्खो। सुभन्तेव अधिमुत्तो होति, अयं ततियो विमोक्खो। सब्बसो रूपसानं समतिक्कमा पटिघसञानं अत्थङ्गमा नानत्तसञानं अमनसिकारा “अनन्तो आकासो"ति आकासानञ्चायतनं उपसम्पज्ज विहरति, अयं चतुत्थो विमोक्खो। सब्बसो आकासानञ्चायतनं समतिक्कम्म “अनन्तं विज्ञाण''न्ति विज्ञाणञ्चायतनं उपसम्पज्ज विहरति, अयं पञ्चमो विमोक्खो। सब्बसो विज्ञाणञ्चायतनं समतिक्कम्म “नत्थि किञ्ची''ति आकिञ्चञआयतनं उपसम्पज्ज विहरति, अयं छट्ठो विमोक्खो। सब्बसो आकिञ्चज्ञायतनं समतिक्कम्म नेवसञ्जानासञ्जायतनं उपसम्पज्ज विहरति, अयं सत्तमो विमोक्खो। सब्बसो नेवसञ्जानास आयतनं समतिक्कम्म सञ्जावेदयितनिरोधं उपसम्पज्ज विहरति, अयं अट्ठमो विमोक्खो। इमे खो, आनन्द, अट्ठ विमोक्खा । १३०. “यतो खो, आनन्द, भिक्खु इमे अट्ठ विमोक्खे अनुलोमम्पि समापज्जति, पटिलोमम्पि समापज्जति, अनुलोमपटिलोमम्पि समापज्जति, यत्थिच्छकं यदिच्छकं यावतिच्छकं समापज्जतिपि वुढातिपि । आसवानञ्च खया अनासवं चेतोविमुत्तिं पाविमुत्तिं दिदेव धम्मे सयं अभिञा सच्छिकत्वा उपसम्पज्ज विहरति, अयं बुच्चतानन्द, भिक्खु उभतोभागविमुत्तो। इमाय च आनन्द उभतोभागविमुत्तिया अञा उभतोभागविमुत्ति उत्तरितरा वा पणीततरा वा नत्थी'ति। इदमवोच भगवा । अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति । महानिदानसुत्तं निहितं दुतियं । 55 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009977
Book TitleDighnikayo Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy