SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-१ (१.१.४२-४५) ४२. “तत्र, भिक्खवे, यो सो सत्तो पठमं उपपन्नो तस्स एवं होति- “अहमस्मि ब्रह्मा महाब्रह्मा अभिभू अनभिभूतो अञदत्थुदसो वसवत्ती इस्सरो कत्ता निम्माता सेट्ठो सजिता वसी पिता भूतभब्यानं । मया इमे सत्ता निम्मिता । तं किस्स हेतु ? ममहि पुब्बे एतदहोसि - ‘अहो वत अञपि सत्ता इत्थत्तं आगच्छेय्युन्ति । इति मम च मनोपणिधि, इमे च सत्ता इत्थत्तं आगता''ति । “येपि ते सत्ता पच्छा उपपन्ना, तेसम्पि एवं होति- 'अयं खो भवं ब्रह्मा महाब्रह्मा अभिभू अनभिभूतो अञदत्थुदसो वसवत्ती इस्सरो कत्ता निम्माता सेट्ठो सजिता वसी पिता भूतभब्यानं । इमिना मयं भोता ब्रह्मना निम्मिता । तं किस्स हेतु ? इमहि मयं अद्दसाम इध पठमं उपपन्नं, मयं पनम्ह पच्छा उपपन्ना'ति । ४३. “तत्र, भिक्खवे, यो सो सत्तो पठमं उपपन्नो, सो दीघायुकतरो च होति वण्णवन्ततरो च महेसक्खतरो च । ये पन ते सत्ता पच्छा उपपन्ना, ते अप्पायुकतरा च होन्ति दुब्बण्णतरा च अप्पेसक्खतरा च ।। ४४. "ठानं खो पनेतं, भिक्खवे, विज्जति, यं अञ्जतरो सत्तो तम्हा काया चवित्वा इत्थत्तं आगच्छति । इत्थत्तं आगतो समानो अगारस्मा अनगारियं पब्बजति । अगारस्मा अनगारियं पब्बजितो समानो आतप्पमन्वाय पधानमन्वाय अनुयोगमन्वाय अप्पमादमन्वाय सम्मामनसिकारमन्वाय तथारूपं चेतोसमाधि फुसति, यथासमाहिते चित्ते तं पुब्बेनिवासं अनुस्सरति, ततो परं नानुस्सरति । “सो एवमाह - 'यो खो सो भवं ब्रह्मा महाब्रह्मा अभिभू अनभिभूतो अञदत्थुदसो वसवत्ती इस्सरो कत्ता निम्माता सेट्ठो सजिता वसी पिता भूतभब्यानं, येन मयं भोता ब्रह्मना निम्मिता, सो निच्चो धुवो सस्सतो अविपरिणामधम्मो सस्सतिसमं तथेव ठस्सति । ये पन मयं अहुम्हा तेन भोता ब्रह्मना निम्मिता, ते मयं अनिच्चा अद्धवा अप्पायुका चवनधम्मा इत्थत्तं आगता'ति । इदं खो, भिक्खवे, पठमं ठानं, यं आगम्म यं आरब्भ एके समणब्राह्मणा एकच्चसस्सतिका एकच्चअसस्सतिका एकच्चं सस्सतं एकच्चं असस्सतं अत्तानञ्च लोकञ्च पञपेन्ति । ४५. “दुतिये च भोन्तो समणब्राह्मणा किमागम्म किमारब्भ एकच्चसस्सतिका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy