SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-१ तिंसम्पि संवट्टविवट्टानि चत्तालीसम्पि संवट्टविवट्टानि - 'अमुत्रासि एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिं; तत्रापासिं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नो 'ति । इति साकारं सउद्देसं अनेकविहितं पुब्बेनवासं अनुस्मरामि । १४ “इमिनामहं एतं जानामि यथा सस्सतो अत्ता च लोको च वञ्झो कूटट्ठो एसिकट्टायिट्ठितो, ते च सत्ता सन्धावन्ति संसरन्ति चवन्ति उपपज्जन्ति, अत्थित्वेव सस्सतिसम'न्ति । इदं, भिक्खवे, ततियं ठानं, यं आगम्म यं आरम्भ एके समणब्राह्मणा सस्सतवादा सस्सतं अत्तानञ्च लोकञ्च पञ्ञन्ति । ३४. “ चतुत्थे च भोन्तो समणब्राह्मणा किमागम्म किमारब्भ सस्सतवादा सस्सतं अत्तानञ्च लोकञ्च पञ्ञन्ति ? इध भिक्खवे, एकच्चो समणो वा ब्राह्मणो वा तक्की होति वीमंसी, सो तक्कपरियाहतं वीमंसानुचरितं सयं पटिभानं एवमाह - 'सरसतो अत्ता च लोको च वञ्झो कूटट्ठो एसिकट्ठायिट्ठितो; ते च सत्ता सन्धावन्ति संसरन्ति चवन्ति उपपज्जन्ति, अत्थित्वेव सस्सतिसमन्ति । इदं, भिक्खवे, चतुत्थं ठानं, यं आगम्म यं आरम्भ एके समणब्राह्मणा सस्सतवादा सस्सतं अत्तानञ्च लोकञ्च पञ्ञन्ति । (१.१.३४-३७) ३५. “इमेहि खो ते, भिक्खवे, समणब्राह्मणा सस्सतवादा सस्सतं अत्तानञ्च लोकञ्च पञ्ञपेन्ति चतूहि वत्थूहि । ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा सरसतवादा सस्सतं अत्तानञ्च लोकञ्च पञ्ञपेन्ति, सब्बे ते इमेहेव चतूहि वत्थूहि, एतेसं वा अञ्ञतरेन; नत्थि इतो बहिद्धा । ३६. “तयिदं, भिक्खवे, तथागतो पजानाति - 'इमे दिट्ठिट्ठाना एवंगहिता एवं परामट्ठा एवंगतिका भवन्ति एवंअभिसम्पराया 'ति, तञ्च तथागतो पजानाति, ततो च उत्तरितरं पजानाति; तञ्च पजाननं न परामसति, अपरामसतो चस्स पच्चत्तञ्ञेव निब्बुति विदिता । वेदनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं विदित्वा अनुपादाविमुत्तो, भिक्खवे, तथागतो । ३७. “इमे खो ते, भिक्खवे, धम्मा गम्भीरा दुद्दसा दुरनुबोधा सन्ता पणीता Jain Education International 14 For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy