SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-१ (१.१.१९-२२) १९. “ 'यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुजित्वा ते एवरूपं दूतेय्यपहिणगमनानुयोगं अनुयुत्ता विहरन्ति, सेय्यथिदं - रञ्ज, राजमहामत्तानं, खत्तियानं, ब्राह्मणानं, गहपतिकानं, कुमारानं 'इध गच्छ, अमुत्रागच्छ, इदं हर, अमुत्र इदं आहरा'ति इति वा इति, एवरूपा दूतेय्यपहिणगमनानुयोगा पटिविरतो समणो गोतमो'ति - इति वा हि, भिक्खवे, पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य । २०. “ 'यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुजित्वा ते कुहका च होन्ति, लपका च नेमित्तिका च निप्पेसिका च, लाभेन लाभ निजिगींसितारो च इति एवरूपा कुहनलपना पटिविरतो समणो गोतमो'ति- इति वा हि, भिक्खवे, पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य । मज्झिमसीलं निहितं । महासीलं २१. “ 'यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुजित्वा ते एवरूपाय तिरच्छानविज्जाय मिच्छाजीवेन जीवितं कप्पेन्ति, सेय्यथिदं - अङ्गं निमित्तं उप्पातं सुपिनं लक्खणं मूसिकच्छिन्नं अग्गिहोमं दब्बिहोमं थुसहोमं कणहोमं तण्डुलहोमं सप्पिहोमं तेलहोमं मुखहोमं लोहितहोमं अङ्गविज्जा वत्थुविज्जा खत्तविज्जा सिवविज्जा भूतविज्जा भूरिविज्जा अहिविज्जा विसविज्जा विच्छिकविज्जा मूसिकविज्जा सकुणविज्जा वायसविज्जा पक्कज्झानं सरपरित्ताणं मिगचक्कं इति वा इति, एवरूपाय तिरच्छानविज्जाय मिच्छाजीवा पटिविरतो समणो गोतमो'ति- इति वा हि, भिक्खवे, पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य । २२. " 'यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुजित्वा ते एवरूपाय तिरच्छानविज्जाय मिच्छाजीवेन जीवितं कप्पेन्ति, सेय्यथिदं - मणिलक्खणं वत्थलक्खणं दण्डलक्खणं सत्थलक्खणं असिलक्खणं उसुलक्खणं धनुलक्खणं आवुधलक्खणं इथिलक्खणं पुरिसलक्खणं कुमारलक्खणं कुमारिलक्खणं दासलक्खणं दासिलक्खणं .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy