SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-१ (१.१.११-१५) मज्झिमसीलं ११. " 'यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेव्यानि भोजनानि भुजित्वा ते एवरूपं बीजगामभूतगामसमारम्भं अनुयुत्ता विहरन्ति, सेय्यथिदं – मूलबीजं खन्धबीजं फळुबीजं अग्गबीजं बीजबीजमेव पञ्चमं; इति एवरूपा बीजगामभूतगामसमारम्भा पटिविरतो समणो गोतमो'ति - इति वा हि, भिक्खवे, पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य । १२. " 'यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुजित्वा ते एवरूपं सन्निधिकारपरिभोगं अनुयुत्ता विहरन्ति, सेय्यथिदं - अन्नसन्निधिं पानसन्निधिं वत्थसन्निधिं यानसन्निधिं सयनसन्निधिं गन्धसन्निधिं आमिससन्निधिं इति वा इति, एवरूपा सन्निधिकारपरिभोगा पटिविरतो समणो गोतमो'ति - इति वा हि, भिक्खवे, पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य । १३. " 'यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुजित्वा ते एवरूपं विसूकदस्सनं अनुयुत्ता विहरन्ति, सेय्यथिदं - नच्चं गीतं वादितं पेक्खं अक्खानं पाणिस्सरं वेताळं कुम्भथूणं सोभनकं चण्डालं वंसं धोवनं हत्थियुद्धं अस्सयुद्धं महिंसयुद्धं उसभयुद्धं अजयुद्धं मेण्डयुद्धं कुक्कुटयुद्धं वट्टकयुद्धं दण्डयुद्धं मुट्ठियुद्धं निब्बुद्धं उय्योधिकं बलग्गं सेनाब्यूहं अनीकदस्सनं इति वा इति, एवरूपा विसूकदस्सना पटिविरतो समणो गोतमो'ति- इति वा हि, भिक्खवे, पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य। १४. “ 'यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुजित्वा ते एवरूपं जूतप्पमादट्ठानानुयोगं अनुयुत्ता विहरन्ति, सेय्यथिदं - अट्ठपदं दसपदं आकासं परिहारपथं सन्तिकं खलिकं घटिकं सलाकहत्थं अक्खं पङ्गचीरं वङ्ककं मोक्खचिकं चिङ्गुलिकं पत्ताळ्हकं रथकं धनुकं अखरिकं मनेसिकं यथावज्ज इति वा इति, एवरूपा जूतप्पमादट्टानानुयोगा पटिविरतो समणो गोतमोति - इति वा हि, भिक्खवे, पुथुज्जनो तथागतस्स वण्णं वदमानो वदेय्य । १५. " 'यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुञ्जित्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy