SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ (१.१३.५३४-५३६) १३. तेविज्जसुत्तं २१९ अप्पाटिहीरकतं भासितं सम्पज्जती''ति ? “अद्धा खो, भो गोतम, एवं सन्ते तेविज्जानं ब्राह्मणानं अप्पाटिहीरकतं भासितं सम्पज्जतीति । ___“साधु, वासेठ्ठ, ते वत, वासेठ्ठ, तेविज्जा ब्राह्मणा यं न जानन्ति, यं न पस्सन्ति, तस्स सहब्यताय मग्गं देसेस्सन्ति- “अयमेव उजुमग्गो, अयमञ्जसायनो निय्यानिको, निय्याति तक्करस्स ब्रह्मसहब्यताया''ति, नेतं ठानं विज्जति । जनपदकल्याणीउपमा ५३४. “सेय्यथापि, वासेट्ठ, पुरिसो एवं वदेय्य - “अहं या इमस्मिं जनपदे जनपदकल्याणी, तं इच्छामि, तं कामेमी''ति । तमेनं एवं वदेय्युं- “अम्भो पुरिस, यं त्वं जनपदकल्याणिं इच्छसि कामेसि, जानासि तं जनपदकल्याणिं- खत्तियी वा ब्राह्मणी वा वेस्सी वा सुद्दी वा'"ति ? इति पुट्ठो “नो''ति वदेय्य | “तमेनं एवं वंदेय्युं - "अम्भो पुरिस, यं त्वं जनपदकल्याणिं इच्छसि कामेसि, जानासि तं जनपदकल्याणिं- एवंनामा एवंगोत्ताति वा, दीघा वा रस्सा वा मज्झिमा वा काळी वा सामा वा मङ्गुरच्छवी वाति, अमुकस्मिं गामे वा निगमे वा नगरे वा''ति ? इति पुट्ठो 'नो'ति वदेय्य । तमेनं एवं वदेय्यु - “अम्भो पुरिस, यं त्वं न जानासि न पस्ससि, तं त्वं इच्छसि कामेसी''ति ? इति पुट्ठो “आमा''ति वदेय्य । ५३५. “तं किं मञ्जसि, वासेट्ट, ननु एवं सन्ते तस्स पुरिसस्स अप्पाटिहीरकतं भासितं सम्पज्जती''ति ? “अद्धा खो, भो गोतम, एवं सन्ते तस्स पुरिसस्स अप्पाटिहीरकतं भासितं सम्पज्जती''ति । __ ५३६. “एवमेव खो, वासेट्ट, न किर तेविज्जेहि ब्राह्मणेहि ब्रह्मा सक्खिदिट्ठो, नपि किर तेविज्जानं ब्राह्मणानं आचरियेहि ब्रह्मा सक्खिदिट्ठो, नपि किर तेविज्जानं ब्राह्मणानं आचरियपाचरियेहि ब्रह्मा सक्खिदिट्ठो । नपि किर तेविज्जानं ब्राह्मणानं याव सत्तमा आचरियामहयुगेहि ब्रह्मा सक्खिदिह्रो | येपि किर तेविज्जानं ब्राह्मणानं पुब्बका इसयो मन्तानं कत्तारो मन्तानं पवत्तारो, येसमिदं एतरहि तेविज्जा ब्राह्मणा पोराणं मन्तपदं गीतं पवुत्तं समिहितं, तदनुगायन्ति, तदनुभासन्ति, भासितमनुभासन्ति, 219 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy