SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ (१.१२.५१६-५१६) १२. लोहिच्चसुत्तं २११ इमे खो, लोहिच्च, तयो सत्थारो, ये लोके चोदनारहा, यो च पनेवरूपे सत्थारो चोदेति, सा चोदना भूता तच्छा धम्मिका अनवज्जाति । नचोदनारहसत्थु ५१६. एवं वुत्ते, लोहिच्चो ब्राह्मणो भगवन्तं एतदवोच – “अत्थि पन, भो गोतम, कोचि सत्था, यो लोके नचोदनारहो''ति ? “अस्थि खो, लोहिच्च, सत्था, यो लोके नचोदनारहो''ति । “कतमो पन सो, भो गोतम, सत्था, यो लोके नचोदनारहो"ति ? __ "इध, लोहिच्च, तथागतो लोके उप्पज्जति अरहं, सम्मासम्बुद्धो...पे०... (यथा १९०-२१२ अनुच्छेदेसु एवं वित्थारेतब्बं)। एवं खो, लोहिच्च, भिक्खु सीलसम्पन्नो होति ।... "कथञ्च, लोहिच्च, भिक्खु सतिसम्पजओन समन्नागतो होति ? इध, लोहिच्च, भिक्खु अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति। एवं खो, लोहिच्च, भिक्खु सतिसम्पजज्ञेन समन्त्रागतो होति ।... सतो सम्पजानो थिनमिद्धा चित्तं परिसोधेति ।... पठमं झानं उपसम्पज्ज विहरति । यस्मिं खो, लोहिच्च, सत्थरि सावको एवरूपं उळारं विसेसं अधिगच्छति, अयम्पि खो, लोहिच्च, सत्था, यो लोके नचोदनारहो। यो च पनेवरूपं सत्थारं चोदेति, सा चोदना अभूता अतच्छा अधम्मिका सावज्जा। ....पे०... दुतियं झानं... “पुन चपरं, लोहिच्च, भिक्खु पीतिया च विरागा उपेक्खको च विहरति सतो सम्पजानो, सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति- “उपेक्खको सतिमा सुखविहारी"ति, ततियं झानं उपसम्पज्ज विहरति । 211 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy