SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १९४ दीघनिकायो-१ (१.१०.४८०-४८०) पजानाति, अयं आसवनिरोधगामिनी पटिपदाति यथाभूतं पजानाति। तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविनासवापि चित्तं विमुच्चति, विमुत्तस्मिं विमुत्तमिति जाणं होति। “खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया"ति पजानाति। “सेय्यथापि, माणव, पब्बतसङ्केपे उदकरहदो अच्छो विप्पसन्नो अनाविलो । तत्थ चक्खुमा पुरिसो तीरे ठितो पस्सेय्य सिप्पिकसम्बुकम्पि सक्खरकथलम्पि मच्छगुम्बम्पि चरन्तम्पि तिद्वन्तम्पि । तस्स एवमस्स - "अयं खो उदकरहदो अच्छो विप्पसन्नो अनाविलो। तत्रिमे सिप्पिकसम्बुकापि सक्खरकथलापि मच्छगुम्बापि चरन्तिपि तिठ्ठन्तिपी"ति । एवमेव खो, माणव, भिक्खु...पे०... यम्पि, . माणव, भिक्खु एवं समाहिते चित्ते...पे०... आनेञ्जप्पत्ते आसवानं खयत्राणाय चित्तं अभिनीहरति अभिनिन्नामेति । सो इदं दुक्खन्ति यथाभूतं पजानाति...पे०... आसवनिरोधगामिनी पटिपदाति यथाभूतं पजानाति । तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति, विमुत्तस्मिं विमुत्तमिति आणं होति, “खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया"ति पजानाति । इदम्पिस्स होति पाय । ४८०. “अयं खो, सो माणव, अरियो पाक्खन्धो यस्स सो भगवा वण्णवादी अहोसि, यत्थ च इमं जनतं समादपेसि निवेसेसि पतिट्ठापेसि । नत्थि चेवेत्थ उत्तरिकरणीय"न्ति । “अच्छरियं, भो आनन्द, अब्भुतं, भो आनन्द ! सो चायं, भो आनन्द, अरियो पाक्खन्धो परिपुण्णो, नो अपरिपुण्णो । एवं परिपुण्णं चाहं, भो आनन्द, अरियं पञआक्खन्धं इतो बहिद्धा अनेसु समणब्राह्मणेसु न समनुपस्सामि । नत्थि चेवेत्थ उत्तरिकरणीयं । अभिक्कन्तं, भो आनन्द, अभिक्कन्तं, भो आनन्द ! सेय्यथापि, भो आनन्द, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य "चक्खुमन्तो रूपानि दक्खन्ती"ति । एवमेवं भोता आनन्देन अनेकपरियायेन धम्मो पकासितो । एसाहं, भो आनन्द, तं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च । उपासकं मं भवं आनन्दो धारेतु अज्जतग्गे पाणुपेतं सरणं गत"न्ति । सुभसुत्तं निहितं दसमं। 194 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy