SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ (१.१०.४५७-४६१) १०. सुभसुत्तं १८५ ४५७. “सो इमिना च अरियेन सीलक्खन्धेन समन्नागतो, इमिना च अरियेन इन्द्रियसंवरेन समन्नागतो, इमिना च अरियेन सतिसम्पजञ्जन समन्त्रागतो, इमाय च अरियाय सन्तुट्ठिया समन्नागतो विवित्तं सेनासनं भजति अरजं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुर्ज। सो पच्छाभत्तं पिण्डपातप्पटिक्कन्तो निसीदति पल्लवं आभुजित्वा, उजु कायं पणिधाय, परिमुखं सतिं उपट्ठपेत्वा । ४५८. “सो अभिझं लोके पहाय विगताभिज्झेन चेतसा विहरति अभिज्झाय चित्तं परिसोधेति । ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहरति सब्बपाणभूतहितानुकम्पी ब्यापादपदोसा चित्तं परिसोधेति । थिनमिद्धं पहाय विगतथिनमिद्धो विहरति आलोकसञ्जी सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेति। उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति अज्झत्तं वूपसन्तचित्तो उद्धच्चकुक्कुच्चा चित्तं परिसोधेति । विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति । ___४५९. “सेय्यथापि, माणव, पुरिसो इणं आदाय कम्मन्ते पयोजेय्य । तस्स ते कम्मन्ता समिज्झेय्युं । सो यानि च पोराणानि इणमूलानि तानि च ब्यन्तिं करेय्य, सिया चस्स उत्तरं अवसिटुं दारभरणाय । तस्स एवमस्स - “अहं खो पुब्बे इणं आदाय कम्मन्ते पयोजेसिं । तस्स मे ते कम्मन्ता समिज्झिंसु । सोहं यानि च पोराणानि इणमूलानि तानि च ब्यन्तिं अकासिं, अस्थि च मे उत्तरं अवसिटुं दारभरणाया"ति । सो ततोनिदानं लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्सं | ४६०. “सेय्यथापि, माणव, पुरिसो आबाधिको अस्स दुक्खितो बाळहगिलानो; भत्तञ्चस्स नच्छादेय्य, न चस्स काये बलमत्ता। सो अपरेन समयेन तम्हा आबाधा मुच्चेय्य, भत्तञ्चस्स छादेय्य, सिया चस्स काये बलमत्ता । तस्स एवमस्स- “अहं खो पुब्बे आबाधिको अहोसिं दुक्खितो बाळहगिलानो, भत्तञ्च मे नच्छादेसि, न च मे आसि काये बलमत्ता। सोम्हि एतरहि तम्हा आबाधा मुत्तो भत्तञ्च मे छादेति, अस्थि च मे काये बलमत्ता"ति । सो ततोनिदानं लभेथ पामोज्जं, अधिगच्छेय्य सोमनस्सं । ४६१. “सेय्यथापि, माणव, पुरिसो बन्धनागारे बद्धो अस्स । सो अपरेन समयेन तम्हा बन्धनागारा मुच्चेय्य सोत्थिना अब्भयेन, न चस्स किञ्चि भोगानं वयो। तस्स एवमस्स - “अहं खो पुब्बे बन्धनागारे बद्धो अहोसिं । सोम्हि एतरहि तम्हा बन्धनागारा 185 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy