SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ९. पोट्टपादत्तं " किं पन, भन्ते, असस्सतो लोको, इदमेव सच्चं मोघमञ्ञ "न्ति ? " एतम्पि खो, पोट्टपाद, मया अब्याकतं - असस्सतो लोको, इदमेव सच्चं मोघमञ्ञ "न्ति । (१.९.४२१-४२१) " किं पन, भन्ते, अन्तवा लोको...पे०... अनन्तवा लोको... तं जीवं तं सरीरं.... अञ्ञं जीवं अञ्ञं सरीरं... होति तथागतो परं मरणा... न होति तथागतो परं मरणा... होति च न च होति तथागतो परं मरणा... नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ "न्ति ? " एतम्पि खो, पोट्ठपाद, मया अब्याकतं - नेव होति न न होति तथागतो परं मरणा, इदमेव सच्चं मोघमञ्ञ "न्ति । "कस्मा पनेतं, भन्ते, भगवता अब्याकत "न्ति ? " न हेतं, पोट्ठपाद, अत्थसंहितं न धम्मसंहितं नादिब्रह्मचरियकं, न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय संवत्तति, तस्मा एतं मया अब्याकत "न्ति । १६७ " किं पन, भन्ते, भगवता ब्याकत "न्ति ? “ इदं दुक्खन्ति खो, पोट्ठपाद, मया ब्याकतं । अयं दुक्खसमुदयोति खो, पोट्ठपाद, मया ब्याकतं । अयं दुक्खनिरोधोति खो, पोट्टपाद, मया ब्याकतं । अयं दुक्खनिरोधगामिनी पटिपदाति खो, पोट्ठपाद, मया ब्याकत "न्ति । "कस्मा पनेतं, भन्ते, भगवता ब्याकत "न्ति ? " एतञ्हि, पोट्टपाद, अत्थसंहितं, एवं धम्मसंहितं, एतं आदिब्रह्मचरियकं एतं निब्बिदाय विरागाय निरोधाय उपसमाय अभिज्ञाय सम्बोधाय निब्बानाय संवत्तति; तस्मा एतं मया व्याकत "न्ति । " एवमेतं, भगवा, एवमेतं, सुगत । यस्सदानि, भन्ते, भगवा कालं मञ्ञती 'ति । अथ खो भगवा उट्ठायासना पक्कामि । ४२१. अथ खो ते परिब्बाजका अचिरपक्कन्तस्स भगवतो पोट्टपादं परिब्बाजकं समन्ततो वाचाय सन्नितोदकेन सञ्झब्भरिमकंसु - " एवमेव पनायं भवं पोट्ठपादो यञ्ञदेव समणो गोतमो भासति तं तदेवस्स अब्भनुमोदति - 'एवमेतं भगवा एवमेतं, सुगता 'ति । न खो पन मयं किञ्चि समणस्स गोतमस्स एकंसिकं धम्मं देसितं आजानाम - 'सस्सतो लोको' ति वा, 'असस्तो लोको'ति वा, 'अन्तवा लोको' ति वा, 'अनन्तवा लोको'ति वा, 'तं जीवं तं सरीर 'न्ति वा, 'अञ्ञ जीवं अञ्ञ सरीर 'न्ति Jain Education International 167 For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy