SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १६२ दीघनिकायो-१ (१.९.४१२-४१३) "तमझो एवमाह - 'न खो पन मेतं, भो, एवं भविस्सति । सन्ति हि, भो, समणब्राह्मणा महिद्धिका महानुभावा। ते इमस्स पुरिसस्स सञ्ज उपकड्डन्तिपि अपकड्डन्तिपि । यस्मिं समये उपकड्डन्ति, सञी तस्मिं समये होति । यस्मिं समये अपकड्डन्ति, असञी तस्मिं समये होती'ति । इत्थेके अभिसनिरोधं पञपेन्ति ।। "तमञो एवमाह - 'न खो पन मेतं, भो, एवं भविस्सति । सन्ति हि, भो, देवता महिद्धिका महानुभावा । ता इमस्स पुरिसस्स सनं उपकड्डन्तिपि अपकड्डन्तिपि । यस्मिं समये उपकड्डन्ति, सञी तस्मिं समये होति । यस्मिं समये अपकड्डन्ति, असञ्जी तस्मिं समये होती'ति । इत्थेके अभिसञानिरोधं पञपेन्ति । "तस्स मव्हं, भन्ते, भगवन्तंयेव आरब्भ सति उदपादि- 'अहो नून भगवा, अहो नून सुगतो, यो इमेसं धम्मानं सुकुसलो'ति । भगवा, भन्ते, कुसलो, भगवा पकतञ्जू अभिसञ्जानिरोधस्स । कथं नु खो, भन्ते, अभिसञ्जानिरोधो होती''ति ? सहेतुकसअप्पादनिरोधकथा ४१२. “तत्र, पोट्टपाद, ये ते समणब्राह्मणा एवमाहंसु- “अहेतू अप्पच्चया पुरिसस्स सञ्जा उप्पज्जन्तिपि निरुज्झन्तिपी"ति, आदितोव तेसं अपरद्धं । तं किस्स हेतु ? सहेतू हि, पोट्ठपाद, सप्पच्चया पुरिसस्स सञा उप्पज्जन्तिपि निरुज्झन्तिपि । सिक्खा एका सञ्जा उप्पज्जति, सिक्खा एका सञ्जा निरुज्झति । ४१३. “का च सिक्खा''ति ? भगवा अवोच – “इध, पोट्ठपाद, तथागतो लोके उप्पज्जति अरहं, सम्मासम्बुद्धो...पे०... (यथा १९०-२१२ अनुच्छेदेसु, एवं वित्थारेतब्बं)। एवं खो, पोट्टपाद, भिक्खु सीलसम्पन्नो होति । “कथञ्च, पोट्टपाद, भिक्खु सतिसम्पज न समन्नागतो होति ? इध, पोट्टपाद, भिक्खु अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, साटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति। एवं खो, पोट्ठपाद, भिक्खु सतिसम्पजञ्जन समन्नागतो होति।... सतो सम्पजानो थिनमिद्धा चित्तं परिसोधेति ।... तस्सिमे पञ्चनीवरणे 162 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy