SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ (१.८.४०५-४०५) ८. महासीहनादसुत्तं १५९ ४०५. “यो खो, कस्सप, अतित्थियपुब्बो इमस्मिं धम्मविनये आकति पब्बज्जं, आकङ्घति उपसम्पदं, सो चत्तारो मासे परिवसति, चतुन्नं मासानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्ति, उपसम्पादेन्ति भिक्खुभावाय । अपि च मेत्थ पुग्गलवेमत्तता विदिता"ति | “सचे, भन्ते, अतित्थियपुब्बा इमस्मिं धम्मविनये आकङ्घन्ति पब्बज्जं, आकङ्घन्ति उपसम्पदं, चत्तारो मासे परिवसन्ति, चतुन्नं मासानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्ति, उपसम्पादेन्ति भिक्खुभावाय । अहं चत्तारि वस्सानि परिवसिस्सामि, चतुन्नं वस्सानं अच्चयेन आरद्धचित्ता भिक्खू पब्बाजेन्तु, उपसम्पादेन्तु भिक्खुभावाया"ति । अलत्थ खो अचेलो कस्सपो भगवतो सन्तिके पब्बज्ज, अलत्थ उपसम्पदं । अचिरूपसम्पन्नो खो पनायस्मा कस्सपो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो न चिरस्सेव- यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरंब्रह्मचरियपरियोसानं दिवेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहासि। “खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया"ति- अभञासि। अञतरो खो पनायस्मा कस्सपो अरहतं अहोसीति । महासीहनादसुत्तं निहितं अट्ठमं। 159 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy