SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १५४ दीघनिकायो-१ (१.८.३९९-३९९) अभिञा सच्छिकत्वा उपसम्पज्ज विहरति। अयं बुच्चति, कस्सप, भिक्खु समणो इतिपि ब्राह्मणो इतिपि। “साकभक्खो चेपि, कस्सप, होति सामाकभक्खो...पे०... वनमूलफलाहारो यापेति पवत्तफलभोजी । इमाय च, कस्सप, मत्ताय इमिना तपोपक्कमेन समणो वा अभविस्स ब्राह्मणो वा दुज्जानो सुदुज्जानो, नेतं अभविस्स कल्लं वचनाय - “दुज्जानो समणो दुज्जानो ब्राह्मणो''ति । "सक्का च पनेसो अभविस्स ञातुं गहपतिना वा गहपतिपुत्तेन वा अन्तमसो कुम्भदासियापि- “अयं साकभक्खो वा होति सामाकभक्खो...पे०... वनमूलफलाहारो यापेति पवत्तफलभोजी''ति । “यस्मा च खो, कस्सप, अञ्जत्रेव इमाय मत्ताय अञत्र इमिना तपोपक्कमेन समणो वा होति ब्राह्मणो वा दुज्जानो सुदुज्जानो, तस्मा एतं कल्लं वचनाय - "दुज्जानो समणो दुज्जानो ब्राह्मणो''ति । यतो खो, कस्सप, भिक्खु अवेरं अब्यापज्जं मेत्तचित्तं भावेति, आसवानञ्च खया अनासवं चेतोविमुत्तिं पाविमुत्तिं दिढेव धम्मे सयं अभिञा सच्छिकत्वा उपसम्पज्ज विहरति। अयं बुच्चति, कस्सप, भिक्खु समणो इतिपि ब्राह्मणो इतिपि। “साणानि चेपि, कस्सप, धारेति, मसाणानिपि धारेति...पे०... सायततियकम्पि उदकोरोहनानुयोगमनुयुत्तो विहरति । इमाय च, कस्सप, मत्ताय इमिना तपोपक्कमेन समणो वा अभविस्स ब्राह्मणो वा दुज्जानो सुदुज्जानो, नेतं अभविस्स कल्लं वचनाय - "दुज्जानो समणो दुज्जानो ब्राह्मणो''ति । "सक्का च पनेसो अभविस्स आतुं गहपतिना वा गहपतिपुत्तेन वा अन्तमसो कुम्भदासियापि- “अयं साणानिपि धारेति, मसाणानिपि धारेति...पे०... सायततियकम्पि उदकोरोहनानुयोगमनुयुत्तो विहरती''ति । “यस्मा च खो, कस्सप, अत्रेव इमाय मत्ताय अत्र इमिना तपोपक्कमेन समणो वा होति ब्राह्मणो वा दुज्जानो सुदुज्जानो, तस्मा एतं कल्लं वचनाय - 154 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy