SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ५. कूटदन्तत्तं पुरोहितो ब्राह्मणो चतूहङ्गेहि समन्नागतो; तिस्सो च विधा अयं वुच्चति ब्राह्मणवा यञ्ञसम्पदा सोळसपरिक्खारा "ति । ( १.५.३४८-३४९) ३४८. एवं वुत्ते, ते ब्राह्मणा उन्नादिनो उच्चासद्दमहासद्दा अहेसुं - “ अहो यञ्ञो, अहो यञ्ञसम्पदा”ति ! कूटदन्तो पन ब्राह्मणो तूम्हीभूतोव निसिन्नो होति । अथ खो ब्राह्मणा कूटदन्तं ब्राह्मणं एतदवोचुं- “कस्मा पन भवं कूटदन्तो समणस्स गोतमस्स सुभासितं सुभासिततो नाब्भनुमोदती 'ति ? ' नाहं, भो, समणस्स गोतमस्स सुभासितं सुभासिततो नाब्भनुमोदामि । मुद्धापि तस्स विपतेय्य, यो समणस्स गोतमस्स सुभासितं सुभासिततो नाब्भनुमोदेय्य । अपि च मे भो, एवं होति - समणो गोतमो न एवमाह “एवं मे सुत "न्ति वा “ एवं अरहति भवितु "न्ति वा अपि च समणो गोतमो – “एवं तदा आसि, इत्थं तदा आसि" त्वेव भासति । तस्स मय्हं भो एवं होति - " अद्धा समणो गोतमो तेन समयेन राजा वा अहोसि महाविजितो यञ्ञस्सामि पुरोहितो वा ब्राह्मणो तस्स यञ्ञस्स याजेता ”ति । अभिजानाति पन भवं गोतमो एवरूपं यञ्ञ यजित्वा वा याजेत्वा वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिताति ? “अभिजानामहं, ब्राह्मण, एवरूपं यञ्ञ यजित्वा वा याजेत्वा वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिता, अहं तेन समयेन पुरोहितो ब्राह्मणो अहोसिं तस्स यञ्ञस्स याजेता "ति । निच्चदानअनुकुलयञ ३४९. “अत्थि पन, भो गोतम, अञ्ञो यञ्ञ इमाय तिविधाय यज्ञसम्पदाय सोळसपरिक्खाराय अप्पट्टतरोच अप्पसमारम्भतरो च महफ्फलतरो च महानिसंसतरो चा" ति ? १२७ खो, "अत्थि ब्राह्मण, अञ्ञो यञ्ञो इमाय तिविधाय यञ्ञसम्पदाय सोळसपरिक्खाराय अप्पट्टतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चाति । "कतमो पन सो, भो गोतम, यञ्ञो इमाय तिविधाय यञ्ञसम्पदाय Jain Education International 127 For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy