SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १२० दीघनिकायो-१ (१.५.३३७-३३८) ब्राह्मण, राजा महाविजितो नाम अहोसि अड्डो महद्धनो महाभोगो पहूतजातरूपरजतो पहूतवित्तूपकरणो पहूतधनधो परिपुण्णकोसकोट्ठागारो । अथ खो, ब्राह्मण, रञो महाविजितस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि - ‘अधिगता खो मे विपुला मानुसका भोगा, महन्तं पथविमण्डलं अभिविजिय अज्झावसामि, यंनूनाहं महायजं यजेय्यं, यं मम अस्स दीघरत्तं हिताय सुखाया'ति । ____३३७. “अथ खो, ब्राह्मण, राजा महाविजितो पुरोहितं ब्राह्मणं आमन्तेत्वा एतदवोच - ‘इध मय्हं ब्राह्मण रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि - अधिगता खो मे विपुला मानुसका भोगा, महन्तं पथविमण्डलं अभिविजिय अज्झावसामि | यंनूनाहं महायचं यजेय्यं यं मम अस्स दीघरत्तं हिताय सुखाया'ति । इच्छामहं, ब्राह्मण, महायजं यजितुं । अनुसासतु मं भवं यं मम अस्स दीघरत्तं हिताय सुखाया' "ति। ___३३८. “एवं वुत्ते, ब्राह्मण, पुरोहितो ब्राह्मणो राजानं महाविजितं एतदवोच'भोतो खो रञो जनपदो सकण्टको सउप्पीळो, गामघातापि दिस्सन्ति, निगमधातापि दिस्सन्ति, नगरघातापि दिस्सन्ति, पन्थदुहनापि दिस्सन्ति । भवं खो पन राजा एवं सकण्टके जनपदे सउप्पीळे बलिमुद्धरेय्य, अकिच्चकारी अस्स तेन भवं राजा। सिया खो पन भोतो रो एवमस्स - ‘अहमेतं दस्सुखीलं वधेन वा बन्धेन वा जानिया वा गरहाय वा पब्बाजनाय वा समूहनिस्सामी'ति, न खो पनेतस्स दस्सुखीलस्स एवं सम्मा समुग्घातो होति । ये ते हतावसेसका भविस्सन्ति, ते पच्छा रो जनपदं विहेठेस्सन्ति । अपि च खो इदं संविधानं आगम्म एवमेतस्स दस्सुखीलस्स सम्मा समुग्घातो होति । तेन हि भवं राजा ये भोतो रो जनपदे उस्सहन्ति कसिगोरक्खे, तेसं भवं राजा बीजभत्तं अनुप्पदेतु। ये भोतो रो जनपदे उस्सहन्ति वाणिज्जाय, तेसं भवं राजा पाभतं अनुप्पदेतु। ये भोतो रो जनपदे उस्सहन्ति राजपोरिसे, तेसं भवं राजा भत्तवेतनं पकप्पेतु । ते च मनुस्सा सकम्मपसुता रो जनपदं न विहेठेस्सन्ति; महा च रो रासिको भविस्सति । खेमद्विता जनपदा अकण्टका अनप्पीळा । मनस्सा मदा मोदमाना उरे पत्ते नच्चेन्ता अपारुतघरा मजे विहरिस्सन्ती'ति । "एवं. भो"ति खो. ब्राह्मण राजा महाविजितो पूरोहितस्स ब्राह्मणस्स पटिस्सूत्वा ये रओ जनपदे उस्सहिंसू कसिगोरक्खे तेसं राजा महाविजितो बीजभत्तं अनप्पदासि। ये च रओ जनपदे उस्सहिंसु वाणिज्जाय, तेसं राजा महाविजितो पाभतं अनुप्पदासि । ये च रञो जनपदे 120 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy