SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ (१.५.३३१-३३१) ५. कूटदन्तसुत्तं ११५ "भवन्हि कूटदन्तो अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो ब्रह्मवण्णी ब्रह्मवच्छसी अखुद्दावकासो दस्सनाय...पे०... “भवहि कूटदन्तो सीलवा वुद्धसीली वुद्धसीलेन समन्नागतो...पे०... "भवहि कूटदन्तो कल्याणवाचो कल्याणवाक्करणो पोरिया वाचाय समन्नागतो विस्सठ्ठाय अनेलगलाय अत्थस्स विज्ञापनिया...पे०... “भवहि कूटदन्तो बहूनं आचरियपाचरियो तीणि माणवकसतानि मन्ते वाचेति, बहू खो पन नानादिसा नानाजनपदा माणवका आगच्छन्ति भोतो कूटदन्तस्स सन्तिके मन्तत्थिका मन्ते अधियितुकामा...पे०... “भवहि कूटदन्तो जिण्णो वुद्धो महल्लको अद्धगतो वयोअनुप्पत्तो । समणो गोतमो तरुणो चेव तरुणपब्बजितो च...पे०... "भवहि कूटदन्तो रो मागधस्स सेनियस्स बिम्बिसारस्स सक्कतो गरुकतो मानितो पूजितो अपचितो...पे०... "भवन्हि कूटदन्तो ब्राह्मणस्स पोक्खरसातिस्स सक्कतो गरुकतो मानितो पूजितो अपचितो...पे०... "भवहि कूटदन्तो खाणुमतं अज्झावसति सत्तुस्सदं सतिणकट्ठोदकं सधनं राजभोग्गं रञा मागधेन सेनियेन बिम्बिसारेन दिन्नं राजदायं ब्रह्मदेय्यं । यम्पि भवं कूटदन्तो खाणुमतं अज्झावसति सत्तुस्सदं सतिणकट्ठोदकं सधनं राजभोग्गं, रञा मागधेन सेनियेन बिम्बिसारेन दिन्नं राजदायं ब्रह्मदेय्यं, इमिनापङ्गेन न अरहति भवं कूटदन्तो समणं गोतमं दस्सनाय उपसङ्कमितुं । समणोत्वेव गोतमो अरहति भवन्तं कूटदन्तं दस्सनाय उपसमितु''न्ति । 115 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy