SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ (१.५.३२५-३२९) ५. कूटदन्तसुत्तं ११३ ३२५. अथ खो खाणुमतका ब्राह्मणगहपतिका खाणुमता निक्खमित्वा सङ्घसङ्घी गणीभूता येन अम्बलट्ठिका तेनुपसङ्कमन्ति । ___ ३२६. तेन खो पन समयेन कूटदन्तो ब्राह्मणो उपरिपासादे दिवासेय्यं उपगतो होति । अद्दसा खो कूटदन्तो ब्राह्मणो खाणुमतके ब्राह्मणगहपतिके खाणुमता निक्खमित्वा सङ्घसङ्घी गणीभूते येन अम्बलट्ठिका तेनुपसङ्कमन्ते । दिस्वा खत्तं आमन्तेसि – “किं नु खो, भो खत्ते, खाणुमतका ब्राह्मणगहपतिका खाणुमता निक्खमित्वा सङ्घसङ्घी गणीभूता येन अम्बलट्ठिका तेनुपसङ्कमन्ती''ति ? ३२७. “अस्थि खो, भो, समणो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो मगधेसु चारिकं चरमानो महता भिक्खसलेन सद्धिं पञ्चमत्तेहि भिक्खसतेहि खाणमतं अनप्पत्तो, खाणुमते विहरति अम्बलट्ठिकायं । तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो- 'इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा'ति । तमेते भवन्तं गोतमं दस्सनाय उपसङ्कमन्ती''ति । ३२८. अथ खो कूटदन्तस्स ब्राह्मणस्स एतदहोसि - “सुतं खो पन मेतं - 'समणो गोतमो तिविधं यञसम्पदं सोळसपरिक्खारं जानाती'ति । न खो पनाहं जानामि तिविधं यञसम्पदं सोळसपरिक्खारं । इच्छामि चाहं महायजं यजितुं । यंनूनाहं समणं गोतमं उपसङ्कमित्वा तिविधं यञ्जसम्पदं सोळसपरिक्खारं पुच्छेय्य"न्ति । ३२९. अथ खो कूटदन्तो ब्राह्मणो खत्तं आमन्तेसि -- "तेन हि, भो खत्ते, येन खाणुमतका ब्राह्मणगहपतिका तेनुपसङ्कम । उपसङ्कमित्वा खाणुमतके ब्राह्मणगहपतिके एवं वदेहि - 'कूटदन्तो, भो, ब्राह्मणो एवमाह - आगमेन्तु किर भवन्तो, कूटदन्तोपि ब्राह्मणो समणं गोतमं दस्सनाय उपसङ्कमिस्सती' "ति । “एवं, भो''ति खो सो खत्ता कूटदन्तस्स ब्राह्मणस्स पटिस्सुत्वा येन खाणुमतका ब्राह्मणगहपतिका तेनुपसङ्कमि । उपसङ्कमित्वा खाणुमतके ब्राह्मणगहपतिके एतदवोच- “कूटदन्तो, भो, ब्राह्मणो एवमाह - ‘आगमेन्तु किर भोन्तो, कूटदन्तोपि ब्राह्मणो समणं गोतमं दस्सनाय उपसङ्कमिस्सती' 'ति । 113 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy