SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-१ होति दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो ब्रह्मवण्णी ब्रह्मवच्छसी अखुद्दावकासो दस्सनाय; सीलवा होति वुद्धसीली वुद्धसीलेन समन्नागतो; पण्डितो च होति मेधावी पठमो वा दुतियो वा सुजं पग्गहन्तानं । इमेहि खो, भो गोतम, पञ्चहि अङ्गेहि समन्नागतं ब्राह्मणा ब्राह्मणं पञ्ञपेन्ति; 'ब्राह्मणोस्मी'ति च वदमानो सम्मा वदेय्य, न च पन मुसावादं आपज्जेय्या "ति । १०६ “इमेसं पन, ब्राह्मण, पञ्चन्नं अङ्गानं सक्का एकं अङ्गं ठपयित्वा चतूहङ्गेहि समन्नागतं ब्राह्मणा ब्राह्मणं पञ्ञपेतुं; 'ब्राह्मणोस्मीति च वदमानो सम्मा वदेय्य, न च पन मुसावादं आपज्जेय्या "ति ? “सक्का, भो गोतम । इमेसञ्हि, भो गोतम, पञ्चन्नं अङ्गानं वण्णं ठपयाम । किञ्हि वण्णो करिस्सति ? यतो खो, भो गोतम, ब्राह्मणो उभतो सुजातो होति मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्कुट्ठो जातिवादेन; अज्झायको च होति मन्तधरो च तिण्णं वेदानं पारगू सनिघण्डुकेटुभानं साक्खरप्पभेदानं इतिहासपञ्चमानं पदको वैय्याकरण लोकायतमहापुरिसलक्खणेसु अनवयो; सीलवा च होति वुद्धसीली वुद्धसीलेन समन्नागतो; पण्डितो च होति मेधावी पठमो वा दुतियो वा सुजं पग्गण्हन्तानं । इमेहि खो भो गोतम चतूहङ्गेहि समन्नागतं ब्राह्मणा ब्राह्मणं पञ्ञपेन्ति; 'ब्राह्मणोस्मी'ति च वदमानो सम्मा वदेय्य, न च पन मुसावादं आपज्जेय्या "ति । ३१२. “इमेसं पन, ब्राह्मण, चतुन्नं अङ्गानं सक्का एक अङ्गं ठपयित्वा तीहङ्गेि समन्नागतं ब्राह्मणा ब्राह्मणं पञ्ञपेतुं ; 'ब्राह्मणोस्मीति च वदमानो सम्मा वदेय्य, न च पन मुसावादं आपज्जेय्या "ति ? “सक्का, भो गोतम । इमेसञ्हि, भो गोतम, चतुन्नं अङ्गानं मन्ते ठपयाम । किञ्हि मन्ता करिस्सन्ति ? यतो खो, भो गोतम, ब्राह्मणो उभतो सुजातो होति मातितो च पितितो च संसुद्धगहणिको याव सत्तमा पितामहयुगा अक्खित्तो अनुपक्कुट्ठो जातिवादेन; सीलवा च होति वुद्धसीली वुद्धसीलेन समन्नागतो; पण्डितो च होति मेधावी पठमो वा दुतियो वा सुजं पग्गण्हन्तानं । इमेहि खो, भो गोतम, तीहङ्गेहि समन्नागतं ब्राह्मणा ब्राह्मणं पञ्ञपेन्ति; 'ब्राह्मणोस्मी'ति च वदमानो सम्मा वदेय्य, न च पन मुसावादं आपज्जेय्या "ति । (१.४.३१२-३१२) "इमेसं पन, ब्राह्मण, तिण्णं अङ्गानं सक्का एकं अङ्गं ठपयित्वा द्वीहङ्गेहि समन्नागतं ब्राह्मणा ब्राह्मणं पञ्ञपेतुं; 'ब्राह्मणोस्मीति च वदमानो सम्मा वदेय्य, न च Jain Education International 106 For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy