SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ (१.३.२८९-२९१) ३. अम्बट्ठसुत्तं बहुकरणीया''ति । “यस्सदानि त्वं, अम्बट्ट, कालं मञसी''ति । अथ खो अम्बठ्ठो माणवो वळवारथमारुयह पक्कामि । २८९. तेन खो पन समयेन ब्राह्मणो पोक्खरसाति उक्कट्ठाय निक्खमित्वा महता ब्राह्मणगणेन सद्धिं सके आरामे निसिन्नो होति अम्बटुंयेव माणवं पटिमानेन्तो। अथ खो अम्बट्ठो माणवो येन सको आरामो तेन पायासि | यावतिका यानस्स भूमि, यानेन गन्त्वा याना पच्चोरोहित्वा पत्तिकोव येन ब्राह्मणो पोक्खरसाति तेनुपसङ्कमि; उपसङ्कमित्वा ब्राह्मणं पोक्खरसातिं अभिवादेत्वा एकमन्तं निसीदि ।। २९०. एकमन्तं निसिन्नं खो अम्बटुं माणवं ब्राह्मणो पोक्खरसाति एतदवोच"कच्चि, तात अम्बठ्ठ, अद्दस तं भवन्तं गोतम"न्ति ? “अद्दसाम खो मयं, भो, तं भवन्तं गोतम''न्ति | "कच्चि, तात अम्बट्ट, तं भवन्तं गोतमं तथा सन्तंयेव सद्दो अब्भुग्गतो नो अञ्जथा; कच्चि पन सो भवं गोतमो तादिसो नो अञादिसो''ति ? “तथा सन्तंयेव भो तं भवन्तं गोतमं सद्दो अब्भुग्गतो नो अथा, तादिसोव सो भवं गोतमो नो अादिसो । समन्नागतो च सो भवं गोतमो द्वत्तिंसमहापुरिसलक्खणेहि परिपुण्णेहि नो अपरिपुण्णेही''ति | "अहु पन ते, तात अम्बट्ट, समणेन गोतमेन सद्धिं कोचिदेव कथासल्लापो"ति ? “अहु खो मे, भो, समणेन गोतमेन सद्धिं कोचिदेव कथासल्लापो'"ति | "यथा कथं पन ते, तात अम्बट्ठ, अहु समणेन गोतमेन सद्धिं कोचिदेव कथासल्लापो' 'ति ? अथ खो अम्बट्ठो माणवो यावतको अहोसि भगवता सद्धिं कथासल्लापो, तं सब्बं ब्राह्मणस्स पोक्खरसातिस्स आरोचेसि । २९१. एवं वुत्ते, ब्राह्मणो पोक्खरसाति अम्बटुं माणवं एतदवोच- "अहो वत रे अम्हाकं पण्डितक, अहो वत रे अम्हाकं बहुस्सुतक, अहो वत रे अम्हाकं तेविज्जक, एवरूपेन किर, भो, पुरिसो अत्थचरकेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य । यदेव खो त्वं, अम्बट्ट, तं भवन्तं गोतमं एवं आसज्ज आसज्ज अवचासि, अथ खो सो भवं गोतमो अम्हेपि एवं उपनेय्य उपनेय्य अवच । अहो वत रे अम्हाकं पण्डितक, अहो वत रे अम्हाकं बहुस्सुतक, अहो वत रे अम्हाकं तेविज्जक, एवरूपेन किर, भो, पुरिसो अत्थचरकेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्या'"ति, कुपितो अनत्तमनो अम्बटुं माणवं पदसायेव पवत्तेसि । इच्छति च तावदेव भगवन्तं दस्सनाय उपसङ्कमितुं । 93 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy