SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ (१.२.१९५-१९७) २. सामञफलसुत्तं ५७ "बीजगामभूतगामसमारम्भा पटिविरतो होति...पे०... एकभत्तिको होति रत्तूपरतो विरतो विकालभोजना | नच्चगीतवादितविसूकदस्सना पटिविरतो होति । मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरतो होति । उच्चासयनमहासयना पटिविरतो होति । जातरूपरजतपटिग्गहणा पटिविरतो होति । आमकधपटिग्गहणा पटिविरतो होति । आमकमंसपटिग्गहणा पटिविरतो होति । इत्थिकुमारिकपटिग्गहणा पटिविरतो होति । दासिदासपटिग्गहणा पटिविरतो होति। अजेळकपटिग्गहणा पटिविरतो होति । कुक्कुटसूकरपटिग्गहणा पटिविरतो होति | हथिगवस्सवळवपटिग्गहणा पटिविरतो होति । खेत्तवत्थुपटिग्गहणा पटिविरतो होति । दूतेय्यपहिणगमनानुयोगा पटिविरतो होति । कयविक्कया पटिविरतो होति । तुलाकूटकंसकूटमानकूटा पटिविरतो होति । उक्कोटनवञ्चननिकतिसाचियोगा पटिविरतो होति । छेदनवधबन्धनविपरामोसआलोपसहसाकारा पटिविरतो होति । इदम्पिस्स होति सीलस्मिं । चूळसीलं निहितं । मज्झिमसीलं १९५. “यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुजित्वा ते एवरूपं बीजगामभूतगामसमारम्भं अनुयुत्ता विहरन्ति । सेय्यथिदं - मूलबीजं खन्धबीजं फळुबीजं अग्गबीजं बीजबीजमेव पञ्चमं, इति एवरूपा बीजगामभूतगामसमारम्भा पटिविरतो होति । इदम्पिस्स होति सीलस्मिं । १९६. “यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुजित्वा ते एवरूपं सन्निधिकारपरिभोगं अनुयुत्ता विहरन्ति । सेय्यथिदं - अन्नसन्निधिं पानसन्निधिं वत्थसन्निधिं यानसन्निधिं सयनसन्निधिं गन्धसन्निधिं आमिससन्निधिं, इति वा इति, एवरूपा सन्निधिकारपरिभोगा पटिविरतो होति । इदम्पिस्स होति सीलस्मिं ।। १९७. “यथा वा पनेके भोन्तो समणब्राह्मणा सद्धादेय्यानि भोजनानि भुजित्वा ते एवरूपं विसूकदस्सनं अनुयुत्ता विहरन्ति । सेय्यथिदं - नच्चं गीतं वादितं पेक्खं 57 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy