SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ५४ दीघनिकायो-१ (१.२.१८६-१८८) दुतियसन्दिट्ठिकसामञफलं १८६. “सक्का पन, भन्ते, अझम्पि एवमेव दिदेव धम्मे सन्दिट्टिकं सामञफलं पञ्जपेतु"न्ति ? “सक्का, महाराज । तेन हि, महाराज, त वेत्थ पटिपुच्छिस्सामि । यथा ते खमेय्य, तथा नं ब्याकरेय्यासि । तं किं मञ्जसि, महाराज, इध ते अस्स पुरिसो कस्सको गहपतिको करकारको रासिवड्डको । तस्स एवमस्स - “अच्छरियं वत भो, अब्भुतं वत भो, पुञानं गति, पुञानं विपाको | अयहि राजा मागधो अजातसत्तु वेदेहिपुत्तो मनुस्सो, अहम्पि मनुस्सो । अयहि राजा मागधो अजातसत्तु वेदेहिपुत्तो पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति, देवो मजे। अहं पनम्हिस्स कस्सको गहपतिको करकारको रासिवड्डको । सो वतस्साहं पुञानि करेय्यं । यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य"न्ति । __“सो अपरेन समयेन अप्पं वा भोगक्खन्धं पहाय महन्तं वा भोगक्खन्धं पहाय, अप्पं वा आतिपरिवर्ल्ड पहाय महन्तं वा आतिपरिवढं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य । सो एवं पब्बजितो समानो कायेन संवुतो विहरेय्य, वाचाय संवुतो विहरेय्य, मनसा संवुतो विहरेय्य, घासच्छादनपरमताय सन्तुट्ठो, अभिरतो पविवेके । तं चे ते पुरिसा एवमारोचेय्यु"यग्घे, देव जानेय्यासि, यो ते सो पुरिसो कस्सको गहपतिको करकारको रासिवड्डको; सो देव केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितो । सो एवं पब्बजितो समानो कायेन संवुतो विहरति, वाचाय संवुतो विहरति, मनसा संवुतो विहरति, घासच्छादनपरमताय सन्तुट्ठो, अभिरतो पविवेके''ति | अपि नु त्वं एवं वदेय्यासि - "एतु मे, भो, सो पुरिसो, पुनदेव होतु कस्सको गहपतिको करकारको रासिवड्डको"ति ? १८७. “नो हेतं, भन्ते । अथ खो नं मयमेव अभिवादेय्यामपि, पच्चुढेय्यामपि, आसनेनपि निमन्तेय्याम, अभिनिमन्तेय्यामपि नं चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारेहि, धम्मिकम्पिस्स रक्खावरणगुत्तिं संविदहेय्यामा"ति । १८८. "तं किं मञ्जसि, महाराज? यदि एवं सन्ते होति वा सन्दिट्टिकं सामञफलं नो वाति ? “अद्धा खो, भन्ते. एवं सन्ते होति सन्दिट्टिकं 54 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy