SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-१ (१.१.१०४-११०) निब्बुति विदिता। वेदनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं विदित्वा अनुपादाविमुत्तो, भिक्खवे, तथागतो। १०४. “इमे खो ते, भिक्खवे, धम्मा गम्भीरा दुद्दसा दुरनुबोधा सन्ता पणीता अतक्कावचरा निपुणा पण्डितवेदनीया, ये तथागतो सयं अभिञा सच्छिकत्वा पवेदेति, येहि तथागतस्स यथाभुच्चं वण्णं सम्मा वदमाना वदेय्युं । परितस्सितविप्फन्दितवारो १०५. “तत्र, भिक्खवे, ये ते समणब्राह्मणा सस्सतवादा सस्सतं अत्तानञ्च लोकञ्च पञपेन्ति चतूहि वत्थूहि, तदपि तेसं भवतं समणब्राह्मणानं अजानतं अपस्सतं वेदयितं तण्हागतानं परितस्सितविष्फन्दितमेव । १०६. “तत्र, भिक्खवे, ये ते समणब्राह्मणा एकच्चसस्सतिका एकच्चअसस्सतिका एकच्चं सस्सतं एकच्चं असस्सतं अत्तानञ्च लोकञ्च पञपेन्ति चतूहि वत्थूहि, तदपि तेसं भवतं समणब्राह्मणानं अजानतं अपस्सतं वेदयितं तण्हागतानं परितस्सितविष्फन्दितमेव । १०७. “तत्र, भिक्खवे, ये ते समणब्राह्मणा अन्तानन्तिका अन्तानन्तं लोकस्स पञपेन्ति चतूहि वत्थूहि, तदपि तेसं भवतं समणब्राह्मणानं अजानतं अपस्सतं वेदयितं तण्हागतानं परितस्सितविष्फन्दितमेव । १०८. “तत्र, भिक्खवे, ये ते समणब्राह्मणा अमराविक्खेपिका तत्थ तत्थ पञ्हं पुट्ठा समाना वाचाविक्खेपं आपज्जन्ति अमराविक्खेपं चतूहि वत्थूहि, तदपि तेसं भवतं समणब्राह्मणानं अजानतं अपस्सतं वेदयितं तण्हागतानं परितस्सितविष्फन्दितमेव । १०९. “तत्र, भिक्खवे, ये ते समणब्राह्मणा अधिच्चसमुप्पन्निका अधिच्चसमुप्पन्नं अत्तानञ्च लोकञ्च पञपेन्ति द्वीहि वत्थूहि, तदपि तेसं भवतं समणब्राह्मणानं अजानतं अपस्सतं वेदयितं तण्हागतानं परितस्सितविष्फन्दितमेव । ११०. “तत्र, भिक्खवे, ये ते समणब्राह्मणा पुब्बन्तकप्पिका पुबन्तानुदिट्ठिनो 34 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy