SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ (१.१.९२-९५) १. ब्रह्मजालसुत्तं ९२. “इमेहि खो ते, भिक्खवे, समणब्राह्मणा उच्छेदवादा सतो सत्तस्स उच्छेदं विनासं विभवं पञपेन्ति सत्तहि वत्थूहि । ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा उच्छेदवादा सतो सत्तस्स उच्छेदं विनासं विभवं पञपेन्ति, सब्बे ते इमेहेव सत्तहि वत्थूहि । तयिदं, भिक्खवे, तथागतो पजानाति - ‘इमे दिट्टिट्ठाना एवंगहिता एवंपरामट्ठा एवंगतिका भवन्ति एवंअभिसम्पराया'ति । तञ्च तथागतो पजानाति, ततो च उत्तरितरं पजानाति, तञ्च पजाननं न परामसति, अपरामसतो चस्स पच्चत्त व निब्बुति विदिता। वेदनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं विदित्वा अनुपादाविमुत्तो, भिक्खवे, तथागतो। इमे खो ते, भिक्खवे, धम्मा गम्भीरा दुद्दसा दुरनुबोधा सन्ता पणीता अतक्कावचरा निपुणा पण्डितवेदनीया, ये तथागतो सयं अभिजा सच्छिकत्वा पवेदेति, येहि तथागतस्स यथाभुच्चं वण्णं सम्मा वदमाना वदेव्यु । दिट्ठधम्मनिब्बानवादो ९३. “सन्ति, भिक्खवे, एके समणब्राह्मणा दिट्ठधम्मनिब्बानवादा सतो सत्तस्स परमदिट्ठधम्मनिब्बानं पञपेन्ति पञ्चहि वत्थूहि । ते च भोन्तो समणब्राह्मणा किमागम्म किमारब्भ दिठ्ठधम्मनिब्बानवादा सतो सत्तस्स परमदिट्ठधम्मनिब्बानं पञपेन्ति पञ्चहि वत्थूहि ? ___ ९४. “इध, भिक्खवे, एकच्चो समणो वा ब्राह्मणो वा एवंवादी होति एवंदिट्ठि“यतो खो, भो, अयं अत्ता पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति, एत्तावता खो, भो, अयं अत्ता परमदिट्ठधम्मनिब्बानं पत्तो होती"ति । इत्थेके सतो सत्तस्स परमदिठ्ठधम्मनिब्बानं पञपेन्ति । ९५. "तमझो एवमाह -“अत्थि खो, भो, एसो अत्ता, यं त्वं वदेसि, नेसो नत्थीति वदामि; नो च खो, भो, अयं अत्ता एत्तावता परमदिट्ठधम्मनिब्बानं पत्तो होति । तं किरस हेतु ? कामा हि, भो, अनिच्चा दुक्खा विपरिणामधम्मा, तेसं विपरिणामञ्जथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा। यतो खो, भो, अयं अत्ता विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति, एत्तावता खो, भो, अयं अत्ता परमदिट्ठधम्मनिब्बानं पत्तो होती''ति । इत्थेके सतो सत्तस्स परमदिट्ठधम्मनिब्बानं पञपेन्ति । 31 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy