SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ (१.१.८४-८८) १. ब्रह्मजाल अतक्कावचरा निपुणा पण्डितवेदनीया, ये तथागतो सयं अभिज्ञा सच्छिकत्वा पवेदेति, येहि तथागतस्स यथाभुच्चं वण्णं सम्मा वदमाना वदेय्युं । उच्छेदवादो ८४. “सन्ति, भिक्खवे, एके समणब्राह्मणा उच्छेदवादा सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति सत्तहि वत्थूहि । ते च भोन्तो समणब्राह्मणा किमागम्म किमारब्भ उच्छेदवादा सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति सत्तहि वत्थूहि ? ८५. “इध, भिक्खवे, एकच्चो समणो वा ब्राह्मणो वा एवंवादी होति एवंदिट्ठि – “यतो खो, भो, अयं अत्ता रूपी चातुमहाभूतिको मातापेत्तिकसम्भवो का भेदा उच्छिज्जति विनस्सति न होति परं मरणा, एत्तावता खो, भो, अयं अत्ता सम्मा समुच्छिन्नो होती 'ति । इत्थेके सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञन्ति । ८६. " तमञ्ञ एवमाह- " अत्थि खो, भो, एसो अत्ता, यं त्वं वदेसि, नेसो नत्थीति वदामि; नो च खो, भो, अयं अत्ता एत्तावता सम्मा समुच्छिन्नो होति । अत्थि खो, भो, अञ्ञो अत्ता दिब्बो रूपी कामावचरो कबळीकाराहारभक्खो । तं त्वं न जानासि न पस्ससि । तमहं जानामि पस्सामि । सो खो, भो, अत्ता यतो कायस्स भेदा उच्छिज्जति विनस्सति न होति परं मरणा, एत्तावता खो, भो, अयं अत्ता सम्मा समुच्छिन्नो होती 'ति । इत्थेके सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति । 1 २९ ८७. “तमञ्ञ एवमाह- " अत्थि खो, भो, एसो अत्ता, यं त्वं वदेसि, नेसो नत्थीति वदामि; नो च खो, भो, अयं अत्ता एत्तावता सम्मा समुच्छिन्नो होति । अथ खो, भो, अञ्ञो अत्ता दिब्बो रूपी मनोमयो सब्बङ्गपच्चङ्गी अहीनिन्द्रियो । तं त्वं न जानासि न पस्ससि । तमहं जानामि पस्सामि । सो खो, भो, अत्ता यतो कायस्स भेदा उच्छिज्जति विनस्सति न होति परं मरणा, एत्तावता खो, भो, अयं अत्ता सम्मा समुच्छिन्नो होती 'ति । इत्थेके सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति । - Jain Education International ८८. “ तमञ्ञ एवमाह- "अत्थि खो, भो, एसो अत्ता, यं त्वं वदेसि, नेसो नत्थीति वदामि; नो च खो, भो, अयं अत्ता एत्तावता सम्मा समुच्छिन्नो होति । अस्थि 29 For Private & Personal Use Only www.jainelibrary.org
SR No.009976
Book TitleDighnikayo Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages358
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy