SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ सुबहु कथितवत्यस्ति । सा मम चित्ते समाधायकानेकत्वविचारान् पूरितवती'। 'भवता गाढव्यथाऽनुभूताऽस्ति सिद्धार्थ !, एवंसत्यपि अहं पश्यामि यद् विषादो भवद्धृदये नैव प्रविष्टः' । 'नैव, प्रियमित्र !, किमर्थं मया विषण्णेन भवितव्यम् ? योऽहं समृद्धः प्रसन्नश्चाऽऽसं सोऽहमधुनाऽधिकं समृद्धोऽधिकं च प्रसन्नो जातोऽस्मि । यतो मे पुत्रो मम समुपलब्धोऽस्ति' । _ 'भवतः पुत्रं त्वहमप्यभिवादयामि । किन्तु सिद्धार्थ ! अधुना किञ्चित् कार्यं कुर्याव । बहु करणीयं विद्यते । यस्यां शय्यायां मे पत्नी मृता तत्रैव कमलाऽपि मृता । अतो यस्मिन् स्थाने मयैकदा मत्पत्न्याश्चिता विरचिताऽऽसीत् तत्रैव कमलायाश्चितामपि विरचयेव' । __ ततो बाले शयाने एव ताभ्यां कमलार्थमेका चिता विरचिता। १२८
SR No.009972
Book TitleSiddhartha
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2013
Total Pages175
LanguageHindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy