SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ स्तुतिकल्पलता ४७ त्रिशूलबन्धः उद्दामतेजसाभासद्-देहसौन्दर्यभासितम् । तं सदाऽदासतं देवं, वन्दे तं विदितं दिवि ॥७॥ शक्तिबन्धः वरं तत्त्वविदामीशं, तं शंसौख्यददं वरम् । रवगाम्भीर्यसम्राजं, संसंध्यायामि सर्वदा ।।८।। ॥ इति श्रीनिरुपमप्रौढसाम्राज्यराजविराजमान-तपत्तपस्तेजःप्रकरप्रकीर्त्यमानकीर्तिनिकरस्वच्छतपगच्छगगन नभोमणीयमान-सकलजनप्रार्थितार्थसार्थचिन्तामणीयमान-श्रीमद्विजयनेमिसूरीश्वराचार्यचरणचञ्चरीकायमाण-प्रवर्तकयशोविजयविरचितं श्रीवीरचित्रकाष्टकं समाप्तम् ।। 8 + R शक्तिबन्धः AASABy to thriv वरन्तत्त्वविदामीशं तं शं-सौख्यददं वरम् । वरगाम्भीर्यसम्राजं संसंध्यायामि सर्वदा ।।८।।
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy