SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३२६ प्रकीर्णरचनासन्दोहः नलिणावईसुविजए, एवमजोज्झाइरायपालस्स । कणयावईइ पुत्तं, नाहं वररयणमालाए ॥४७॥ संखंकाऽजियवीरिय-तित्थयरं सिट्ठलक्खणड्ढपयं । णासियघाइचउक्कं, देसकयत्थं पणिवयामि ॥४८॥ तणुवण्णमाणवित्तं, आउकुमारत्तरज्जवरिसाई । संजमगुणपज्जाओ, मुणिकेवलिसमणपरिमाणं ॥४९।। अट्ठण्हं दाराणं, वित्तं सीमंधरस्स कहियं जं । तं सव्वेसिं णेयं, भेओ अट्ठण्हमाईए ॥५०॥ चउरो जंबूदीवे, तित्थयरा अट्ठ धायईखंडे । पुक्खरवरदीवड्डे, इय होज्जा वीसतित्थयरा ॥५१॥ इत्तो चउसयगुणियं, नराइभावाण तत्थ परिमाणं । कालस्स हाणिवुड्ढी, जहेह न तहा विदेहम्मि ॥५२॥ तम्हाऽवट्ठियकालो, विदेहवासम्मि सव्वया भणिओ । तत्थ विहरमाणजिणे, थुणामि सच्चप्पमोएणं ॥५३।। चउतीसइसयललिए, पणतीसवयणगुणोहलंकरिए । भावदयंबुनिहाणे, वंदे सीमंधराइ पहू ॥५४॥ जो पढइ थुत्तमेयं, निसुणइ भावेइ पुण्णरंगेणं । असुहाणं कम्माणं, सो कुणए णिज्जरा विउला ॥५५।। कार्यकनिहिंदुमिए(१९९६), वरिसे सोहग्गपंचमीदियहे । सिरिजिणसासणरसिए, जइणउरीरायणयरम्म ॥५६।। सिरिविहरमाणयुत्तं, गुरुवरसिरिणेमिसूरिसीसेणं । पोम्मेणाऽऽयरिएणं, लच्छीप्पहसीसपढणटुं ॥५७।। रइयं समयं कुज्जा, संघगिहे रिद्धिवुड्डिकल्लाणं । पढणाऽऽयण्णणसीला, भव्वा पावितु सिद्धिसुहं ॥५८॥ (जैन-सत्यप्रकाशः - वर्ष ५, अङ्क ८)
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy