________________
प्राकृतस्तोत्रप्रकाशः
३१९
॥ ९. श्रीगुरुस्तोत्राष्टकम् ॥
सुयजोयसंपयाए, निहिनयणंकिंदु(१९२९)कत्तिए सुक्के । पढमदिणे संजाए, गुरू णवेमो महुमईए ॥१॥ (आर्यावृत्तम्) गुरुवुडिविजयपासे, सरद्धिणंदिंदु(१९४५)सुक्कसियपक्खे । वरसत्तमीइ गहिया, दिक्खा जेहिं नममि ते हं ॥२॥ विजउत्तरगंभीरा, पण्णासा वल्लहीउरे विहिणा । नहकायणंदचंदे(१९६०), उज्जासियसत्तमीदियहे ।।३।। वरगुणपयारिहाणं, जेसिं यच्छीअ गणिपयं पवरं । पण्णासपयं च तहा, अदाइमसियतईयाए ॥४॥ सिरिभावणयरमज्झे, अद्धिरसंकिंदु(१९६४)वरिससुक्कसिए । वरपंचमीइ तेहिं, गुरुगुणगंभीरविजएहिं ॥५॥ आयरिअपयं दिण्णं, जेसिं गुणरयणसायरनिहाणं । सुग्गहियणामधिज्जे, ते वंदे णेमिसूरिंदे ॥६॥ सम्मग्गनयणदक्खे, उम्मग्गयाण मोहनासाओ । तवगच्छगयणभाणू, धण्णा गुरुणेमिसूरिंदे ।।७।। पणमंति सुणंति सया, हिओवएसं भअंति पयकमलं । गुरवरपयज्जसरणं, इच्छामि भवे भवे मिलउ ॥८॥
29+
R