________________
प्राकृतस्तोत्रप्रकाशः
३१७
॥ श्रीनेमिनाथस्तवनम् ॥
णिम्मलजावज्जीवसीलहरं, वासवगणसंथुयपयकमलं । विमलुण्णयमहिमाकित्तिभरं, समरामि सया सिरिनेमिजिणं ॥१॥ गिरिनारनगे कल्लाणतिगं, संजायं जस्स विसिट्ठभगं । समयाहरिनासियमोहमिगं, पणमामि सया तं नेमिजिणं ॥२॥ अरिहंतजणुत्तमलोयहियं, तारस्सरसोहियमिठ्ठदयं । गुणवंतमुणीसरझाणगयं, पणवेमि समुद्दविजयतणयं ।।३।। करुणंबुहिवद्धणचंदनिहं, दंसगमणमोरघणोहनिहं । नियभावरयं गयसव्वदुहं, पभयामि सया सिरिनेमिजिणं ॥४॥ अप्पियकमलासायणकरणं, समभावतरंगविसयचरणं । गुरुनेमिपउमसाहियसरणं, समरामि सया सिरिनेमिपहुं ॥५॥
॥ श्रीमुलेवा-पार्श्वनाथस्तवनम् ॥
सारयससिसंनिहवत्तकयं, समहिलसियवियरणकप्पलयं । सुहझाणविहियमोहाइजयं, पणमामि मुलेवापासमहं ॥१॥ लोयज्जविहासणदिणयवयं, लोउत्तरलच्छीनिवहगयं ।। परमाइसयद्धिविसिट्टदयं, पणमामि मुलेवापासमहं ॥२॥ अण्णाणतिमिरगणदिवसयरं, धरणिंदकमढसमभावभरं । वामातणयं जयविजयकरं, पणमामि मुलेवापासमहं ॥३॥ नयणंबुहिवड्डणचंदसमं, रमणिज्जखमं कयकरणदमं । देविंदसमच्चियसिट्ठकमं, पणमामि मुलेवापासमहं ॥४॥ घाइक्खयसाहियकेवलियं, गयजम्मजरामरणाइभयं । नियगुणरइरंगतरंगरयं, पणमामि मुलेवापासमहं ।।५।। जोगीसरझाणगयं विगयं, परभावविणासणकुसलमयं । गुरुणेमिपउमसूरिप्पथुयं, पणमामि मुलेवापासमहं ॥६।।
॥ श्रीमहावीरस्वामिस्तवनम् ॥
तिसलाणंदणमंदरधीरं, संयमसंसाहियभवतीरं । भववाहिदवानलसमनीरं, सययं समरामि महावीरं ॥१॥