________________
२८४
श्रीविजयपद्मसूरिविरचितः
पण्हावागरणंगे, विज्झामंताइगब्भपण्हसयं । आसवसंवरभावा, पूयाणामं तह दयाए ॥४३।। एग सुयक्खंधो दस-ज्झयणाई बोहदाणनिउणाई । जलधारासरिसाइं, चियकम्ममलावणयणेसुं ॥४४॥ वीसज्झयणाइ तहा, सुयखंधदुगं विवागणामसुए । दुक्कयसुकयफलाई, कहापबंधेहि वुत्ताइ ॥४५।। बत्तीससहस्साहिय-चोरासीलक्खजुत्तपयकोडी। वेरग्गमयविवागे, णायव्वं पुव्वसमयंमि ॥४६।। के के जीवा दुहिणो, सेवित्ता पावकारणाइ गया । निरयाइगई दीहं, एवं पढमे सुयक्खंधे ॥४७|| संसेवित्ता धम्मे, जिणपण्णत्ते य दाणसीलाई । सग्गइसुक्खं पत्ता, के के बिइए सुयखंधे ॥४८॥ दाणाइसाहगाणं, सुबाहुपमुहाण भव्वसड्डाणं । चरियं कहियं सुहयं, सुहसिक्खादायगं विउलं ॥४९।। अहकारणाइ चिच्चा, णिम्मलसुहकारणोहसंसेवा । कायव्वा इय सिक्खा, मिलइ विवागोवसवणेणं ॥५०॥ उप्पायपढमपुव्वे, पयकोडी दव्वनिट्ठभावतिगं । उप्पत्तिव्वयधुव्वं, पवीणपुरिसेहिं पण्णत्तं ॥५१।। अग्गायणीयपुव्वे, सुछण्णवइलक्खमाणयपयाइं । समभेयबीयसंखा, जुगप्पहाणेहि पण्णत्ता ॥५२॥ वीरियपवायपुव्वे, वीरियजुयवीरियाण सब्भावा । सित्तरिलक्खपयाइं, विसालभावत्थजुत्ताई ॥५३॥ सगभंगसियावाया, वरत्थिनत्थिप्पवायपुव्वम्मि । पयलक्खाइं सट्ठी, विसिट्टतत्तत्थकलियाइ ॥५४॥ णाणप्पवायपुव्वे, पण्णत्तो पंचणाणवित्थारो । एगूणा पयकोडी, विसालणाणाविवक्खड्डा ॥५५।। सच्चप्पवायपुव्वे, छहिया कोडी पयाण णायव्वा । वायगवच्चसरूवं, कहिया सच्चाइभासाओ ॥५६।। पयकोडी छव्वीसा, अप्पपवाए य सत्तमे कहियं । अप्पाणो णिच्चत्ते-यरवावगकारगत्तं च ॥५७।। कम्मपवायपयाई, एगा कोडी असीइ लक्खाई । कम्मसरूवं भणियं, बंधोदयदीरणासत्ता ॥५८।। पच्चक्खाणपवाए, चउरासीई पयाण लक्खाई । पच्चक्खाणसरूवं, भणियं दव्वाइभेएणं ॥५९।।