SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २७४ श्रीविजयपद्मसूरिविरचितः मणुयत्तं पुण्णेणं, णवपयसंसाहणं च पुण्णेणं । लब्भइ ता पढमदिणे, अरुहंताराहणं कुज्जा ॥२९॥ गुणलक्खा विहिमाणो, अमियविहाणप्पवित्तिपरिमुइओ । सिरिसंघो सिरिनिलओ, मंगलमाला लहेउ सया ||३०|| अरिहंतच्चणझाणा, वंदणणमणेहि रोगविद्दवणं । उवसग्गवग्गविलओ, णियमा चित्तंबुउल्लासो ||३१|| गुणणंदणिहिंदु (१९९३) समे, सिरिगोयमकेवलत्तिवरदियहे । पहुधम्मपुण्णरसिए, जइणउरीरायणयरम्मि ||३२|| सिरिसिद्धचक्कसंगं, थुत्तं तित्थेसराण पढममिणं । सुगहियक्खाण महो - वयारिगुरुणेमिसूरीणं ||३३|| सीसेणं पोम्मेणं, रइयं सिरिकुमुयसाहुपढणट्टं । सिद्धाइत्थवणारं, अट्ठ करिस्सामि सेसाई ||३४|| ॥ श्रीसिद्धयथुत्तं ॥ थुणिय परमगुणनिलयं, णेमिपहुं पुण्णभावसंपुण्णं । णिम्मलसिद्धत्थवणं, करेमि सिरिसिद्धचक्कगयं ॥१॥ ( आर्यावृत्तम्) सहजाणंदचउक्कं, थिरयासंजममखेयभावभरं । पणदसपयारपत्तं, सणायणं सिद्धमभिवंदे ||२|| णामाइयभेएणं, सिद्धा चउहाऽणुओगवाएणं । सिद्ध त्ति जाण णामं, ते सिद्धा हुंति नामेणं ॥३॥ सिद्धाणं पडिमाओ, ठवणासिद्धा सुया सुणेयव्वा । लद्धा न जाण सिद्धी, जुग्गा ते दव्वसिद्धा य ॥४॥ तरिहंतत्ते, अंतिमगुणठाणदुचरिमखणम्मि । बिसयरिपयडी पंते, तेरसपयडीउ सेलेसी ॥५॥ णासियणिरुद्धजोगा, सिद्धा दव्वेण पावए मुतिं । भाविसरूवत्तेणं, सिद्धा णो भूयभावेणं ||६|| णियगुणरंगतरंगे, पणट्टदेहाउकम्मजोणिभवे । संसाहियथिरसंती, सिद्धे भावेण वंदामि ||७| सिद्धपयप्पणिहाणं, आगमनोआगमेहि णायव्वं । उवओगबोहसहिओ, पढमो किरियण्णिओ इयरो ॥८॥ रूवाईयदसाणं, णीसंगाणं सहावसिद्धीणं । अणिसं भानुग्गमणे, णमो णमो इय कहेयव्वं ॥९॥ बिइयदि सिद्धाणं, झाणानलदड्ढकम्मकट्ठाणं ।
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy