SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २७२ श्रीविजयपद्मसूरिविरचितः ।। ७. सिद्धचक्रस्तोत्रसन्दोहः ॥ ॥ अरिहंतपयथुत्तं ॥ वंदिय सासणणाहं, वीरं करुणायरं च णेमिपयं । सिरिसिद्धचक्कथुत्तं, रएमि पुण्णप्पमोएणं ॥ १ ॥ ( आर्यावृत्तम्) परमेट्ठिपणगमच्चं, सम्मद्दंसणगुणाइयचउक्कं । एयाइ नवपयाई, तत्तं सिरिसिद्धचक्कस्स ॥२॥ तित्थेसरपण्णत्तो, चउविहधम्मो परप्पसुक्खदओ । तत्थ पहाणो भावो, चित्ताहीणो य सो णेओ ||३|| चित्तथरत्तबलेणं, णिम्मलभावो अणग्घसिद्धियरो | मणथेज्जहे उनिवहे, णवपयसंसाहणं परमं ॥४॥ सिरिसिरिवालु व्व जणा, पकुणंता सिद्धचक्कपरिपूयं । अव्वाबाहं सोक्खं, लहंति अचिरेण समएणं ॥ ५ ॥ नवपयसाहणमूलं, सुहपरिणामो जिससंदिट्ठो । तं लहइ निम्मलप्पा, भेयाभेओभयसरूवो ॥६॥ तत्थऽरिहंतज्झाणे, तणुपयणीरूवभाववत्थाओ । झाएअव्वा जत्तो, पासइ अप्पा निअंमि निअं ||७|| पढमपयप्पणिहाणं, आगमणोआगमेहिं कायव्वं । उवओगनाणकलिओ, पढमो किरिअण्णिओ इयरो ॥८॥ अरिहंताणं णासिय- बज्झब्धंतररिऊण विण्णाणं । णिच्चं पहायसमए, णमो णमो इय कहेयव्वं ॥ ९॥ णिक्खेवचउक्केणं, तेसिं ओ समुज्जलो भावो । अरह त्ति णामअरिहा, ठवणा अरिहंतपडिमाओ ||१०|| संजायभाविभावे, निबंधणं तं सुयं सुए दवियं । जेहिं अरिहंतत्तं, लद्धं लब्धं च ते दव्वा ॥ ११॥
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy