SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ प्राकृतस्तोत्रप्रकाशः २४५ सिरिगोयमगणिथवणं, गुरुवरसिरिनेमिसूरिसीसेणं । वायगपउमेण कयं, भणंतु भव्वा ! विणोएणं ॥११।। ॥ श्रीचिन्तामणिस्तोत्रम् ॥ पणमिय थंभणपासं, वंदिय गुरुणेमिसूरिचरणकयं । सिरिचिंतामणिथुत्तं, रएमि सव्वट्ठसिद्धिदयं ॥१॥ (आर्यावृत्तम्) तेलुक्कविइयभावो, सण्णासियवाहिरोगवित्थारो । सिरिसिद्धचक्कमंतो, कल्लाणं कुणउ भव्वाणं ॥२॥ औं ही सिद्धगिरीणं, णमो णमोऽहण्णिसं जवउ जावं । मुच्चइ पावकलंका, जीवो जस्स प्पहावेणं ॥३।। आईसरपहुबिंबं, केसरियाणामविइयमाहप्पं । दिव्वं सुरयरुतुल्लं, भव्वा ! पणमंतु पइदियहं ॥४॥ जस्सुज्जलप्पहावो, भव्वाणं देइ सत्तियाणंदं । तं सच्चदेवसुमइं, परमुल्लासा पणिवयामि ॥५॥ वंदे थंभणपासं, तं पडिमा जस्स लोगवालेणं । महिया वरुणसुरेणं, इक्कारसवरिसलक्खाइं ॥६॥ जस्सहिहाणस्सरणा, दूरं वच्चंति सयलदुरियाई । पुरिसाइज्जं पासं, वंदे संखेसरेसं तं ॥७।। उवमाईयसहावं, जोइसरूवं महप्पहावड़े । सेरीसातित्थवई, पासं थुणमो सया हरिसा ।।८।। अज्झप्पजोगसिद्धं, परमत्थपयासयं महाधीरं । जीवंतसामिवीरं, वंदे विणया महुमईए ॥९॥ परमुक्किट्ठा सुक्का, होत्था जेसिं सजोगिगुणठाणे । सिरिपुंडरीयगणिणो, ते सिद्धि दितु मम सिग्धं ॥१०॥ मुणिवरकोडीसहिओ, जत्थ गओ निव्वुई कयंबगणी । तं सिरिकयंबतित्थं, संसारद्धिम्मि पोयणिहं ॥११॥ भव्वा ! इच्छह मुत्ति, सिद्धि सज्झस्स कित्तिमवि विमलं । पूयं कयंबतित्थ-ट्ठियबिंबाणं कुणह भावा ॥१२॥ अंबुहिसमगंभीरं, समयासुहसंगयं सहावरयं । परभावपंकवियलं, कयंबवीरं सरेमि सया ॥१३।। खवगावलिजोगेणं, वित्तोडियमोहमल्लसामत्थं । पणमामि कयंबगणिं, भव्वरविंदप्पभासरविं ॥१४।।
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy