SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ प्राकृतस्तोत्रप्रकाशः दंदावहारदक्खं, दक्खविहाणत्थुयाइसरिद्धिं । भव्वंबुवबोहरविं वंदे तमरिमिहुं ॥६॥ जे मिजिणं णिच्चं, परिपूति प्पमोयभरभरिया । पुणाणुबंध पुण्णं, बंधंति नरा महापुण्णा ॥७॥ सिरिणेमिणामजवणं, सत्तियभावण्णियं च संघगिहे । केवलमंगलमाला, देइ तओ तं कुणाह भव्वा ! ॥८॥ सिरिनेमिनाथुत्तं रइयं गुरुणेमिसूरिसीसेण । पोम्मेणं हरिसाओ, संघगिहे कुणउ कल्लाणं ॥ ९ ॥ २३५ ॥ अनेकार्थ- श्रीस्तम्भनपार्श्वस्तोत्रम् ॥ सिरिगुरुदेवं मिं, वंदिय सिरिथंभणेसपासस्स । विविहत्थसत्थथुत्तं, रएमि सब्भावजोग || १ || ( आर्या) झाअन्ति थंभणेसं जे थिरचित्तेण विग्धकालंमि । तेसि विग्धविणासो होइ जहा देदसाहुस्स ॥२॥ दाऊ सुहदाणमित्थ परमुल्लासा सुपत्ताइयं, सीलं संजमपाणभूयसिवगेहोवायमाणंदयं । पावित्ता रिउहं करेंतु सुतवं भाविंतु सब्भावणं, एवं णिम्मलदेसणं पणिवयामो थंभणेसप्पहुं ||३|| (शार्दूलविक्रीडितवृत्तम्) " मित्तीच्चायविवेगसीलविणया भासा पिया उज्जुया, दक्खिण्णं सुपरोवयारपरया दीहावलोइत्तणं । एए सज्जणमाणवाण सुगुणा निव्वाणलच्छीप्यया, एवंनिम्मलदेसणं पणिवयामो थंभणेसप्प हुं ||४|| आया एगविहो य बंधणदुर्ग धम्मो दुहा संसिओ, निव्वाणस्स णिबंधणं यदुविहं होज्जा तिहा दंसणं । गुत्तीणं व तिगं नराण वयणाणं गारवाणं तहा, एवंनिम्मलदेसणं पणिवयामो थंभणेसप्पहं ॥५॥ पूया भोयणदाणजोगकरणं लिंगं तिहा कित्तियं पच्चक्खाणविडवणा य गरिहा रुक्खा तिहा माणवा । सल्लाणं तितयं विराहणगुणाणं चैव लोयत्तवं, एवंनिम्मलदेसणं पणिवयामो थंभणेस पहुं ||६|| मुद्दा साहुमणोरहा यतिविहा चाओ य तिन्हं तहा, लेस्साओ वरमाणवा य तिविहा मज्झा जहण्णा तहा । तित्थेसाण य चत्तदोसनिवहा होत्था तओ चक्किण्णो, एवंनिम्मलदेसणं पणिवयामो थंभणेसप्पहुं ||७|| पण्णत्तं मरणं तिहा वि णवहा चेवं तिहा पोग्गला, चक्खूधम्मजिणाण तित्थवइणो भेया तओ वणिया । यं देहतिगं सुराण निरयाणं माणवाणं तहा, एवंनिम्मलदेसणं पणिवयामो धंभणेसप्यहुं ||८|| ठाणेहिं समाहवंति मुणिणो तीहिं महानिज्जरा, तीहिं होंति णिबंधणेहि गुणिणो सड्ढा महानिज्जरा । या कप्पठिई तहा य तिविहा संवायणिज्जेयरा, एवंनिम्मलदेसणं पणिवयामो थंभणेसप्प हुं ||९|| पण्णत्ता पडिणीयगा गइसुयं भावं पडुच्चा तओ, भेया होंति तओ पडुच्च विइया संघाणुकंपं गुरुं । पव्वज्जाणरिहा महालयवरा सिद्धंतसिद्धा तओ एवंनिम्मलदेसणं पणिवयामो थंभणेसप्प हुं ॥ १०॥ जस्स पसाया णट्टा, पीडा कुटुस्स अभयदेवस्स । तं थंभतित्थपासं, वंदामि महप्पहावङ्कं ॥ ११ ॥ ( आर्यावृत्तम् )
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy