SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ प्राकृतस्तोत्रप्रकाशः २३१ तालज्झयणामसुरो, इमंमि हिट्ठायगो सुमइभत्तो । ता तालज्झयणामं, एयस्स णगस्स संजायं ||३|| तालज्झयणामेणं, तडिणी सेत्तुंजयाइसंबद्धा । पुरओ जलहिपसंगा, सोहइ एत्थाहभूमी ||४|| णिव्वुइदायगतित्थं, सच्चचमुक्कारसच्चदेवमहं । सिरिपंचमतित्थयरं, णिच्चं झाएमि चित्तंमि ||५|| वज्जजयंतविमाणे, भोच्चा सुरसम्ममहियपुण्णफलं । साकेयपुरीए जो, सावणसियबिइयदि हंमि ॥६॥ णिवमेहमंगलाए, कुच्छिसि समागओ चवणकाले । माहवसियट्ठमीए, जायं वंदामि तं सुमई ||७|| तिसयधणुप्पमियंगं, सुवण्णवण्णं पभुत्तभूवत्तं । माहवसियणवमीए, सहसगणं णिच्चभत्तेणं ॥८॥ णियणयरीए हेट्ठा, सालतरुस्स प्पवण्णपव्वज्जं । चउनाणिपहुं तइया, वंदे तालज्झए सुई ||९|| वीसइवरिसाइं जा, जो छउमत्थो सजम्मणयरीए । छट्ठतवेणं चित्ते, सुक्के इक्कारसीदिय ॥१०॥ केवलणाणी जाओ, गणहरसयमंडियं मणुण्णमयं । पढमचरमगणिपुज्जं, तं वंदे सुमइतित्थेसं ॥११॥ जे संतज्जियमोहमाणमयणा जे णिव्वियारा णरा, अण्णासाविणिवत्तगा गुरुयरं सोच्चा जिणिदागमं । निव्वाणामियबिंदुसायरसिया ते सेवणिज्जा सया, एवं सुंदरदेसणं पणमिमो तालज्झएसप्पहुं ॥१२॥ (शार्दूलविक्रीडितवृत्तम्) कोहो रायविणासणो विणयसंणासोऽहिमाणो जए, मित्तीभावविओजओ पभणिओ दंभो रमाभावए । लोहो सव्वगुणोहकट्ठजलणो हेया कसाया समे, एवं सुंदरदेसणं पणमिमो तालज्झएसप्पहुं ॥१३॥ अट्टज्झाणविवड्ढगा दुरियवल्लीवड्ढणे जे घणा, भव्वा केवलभूसिया चरमचारित्ता य जेसिं खया । तेसिं होइ जओ खमाइसुगुणेहिं णण्णहा वण्णिओ, एवं सुंदरदेसणं पणमिमो तालज्झएसप्पहुं ||१४|| आरंभोऽणुचियाण चेव सयणोहेहिं विरोहो तहा, वीसासो ललणाजणस्स बलिहिं फद्धा किलेसप्पया । मच्चुद्दारच उक्कमेयमणिसं चिच्चा लहिज्जा सुहं, एवं सुंदरदेसणं पणमिमो तालज्झएसप्पहुं ॥१५॥ जस्स ज्झाणवसेण सग्गपरमाणंदालयं लब्भए, णीसेसुत्तमभव्वपुज्जचरणं सच्चप्पहावण्णियं । आहिव्वाहिविणासपच्चलमुहं णीरंजणं णिब्भयं भत्तिप्पेमभरेण मेहतणयं सीसेण वंदामि हं ॥ १६ ॥ विसुद्धलच्छीपरमप्पमोयं, समत्तवंछाविसयप्पयाणं । विक्खायतालज्झयतित्थनाहं, तं सच्चदेवं पणमामि णिच्चं ||१७|| ( उपजातिवृत्तम्) जस्स प्पहावा ण भयं ण पीडा, सत्तूण भीई ण कयावि हुज्जा । पसंतिपुण्णोदयलद्धिसिद्धी, तं सच्चदेवं पणमामि णिच्चं ॥ १८ ॥ सम्मत्तसीला मणुया प्पहाए, जं वंदिऊणं णिवतक्कणं ।
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy