SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २१६ श्रीविजयपद्मसूरिविरचितः ॥ ३. जिनस्तोत्राणि ॥ ॥ श्रीसिद्धाचलस्वामि-स्तोत्रम् ॥ पणमिय णवपयमंतं, महोवयारिप्पहाणगुरुणेमिं । विरएमि णामजुत्तं, थुत्तं णाभेयणंदस्स ||१|| (आर्यावृत्तम्) दिव्वाणंदणिकेयणं पसमयं कल्लाणमूलंबुयं, सब्भावण्णइदंसणं सुहकिवासिंधुं सुरिंदत्यं । णायासेसतिलोयदव्वगुणपज्जायं पसंतिप्पयं, वंदे हं विमलायलेसरमहातेल्लुक्कचूडामणि ॥२॥ ( शार्दूल०) अज्जं वंछियदाणकामकलसं संजोगखेमंकरं, संभूवं पढमाणगारजिणयं सज्झाणविज्झालयं । तच्चत्थाइसयाइभावललियं णिद्दोसरूवस्सियं, धम्मुज्जाणवियासमेहवयणं वंदे सयाऽऽईसरं ||३|| [सिद्धायलस्स अट्ठाहियसयं नामाई ] ढंके रेवय सिद्धराय विजयाणंदे य तालज्झए, लोहिच्चे दढसत्ति मुत्तिनिलए भहंगरे कंचणे । केलासे सयपत्त सिट्ठ मरुदेवे पुंडरीयायले, भव्वव्वायसमच्चणिज्जचरणं वंदे सयाऽऽईसरं ||४|| दिव्वं दुक्खहरे सहस्सकमले कोडीनिवासे सुरे, आणंदे सयकूड हत्थि पुहवीपीढे जयंतायले । विस्साणंद विलासभद्द मणिकंते पुप्फदंते तहा, भव्वव्वायसमच्चणिज्जचरणं वंदे सयाऽऽईसरं ॥५॥ पुज्जं बाहुबली-भगीरह-कयंबे सिद्धखित्ते ठियं वंदे पव्वयरायदीवमणिसं सत्तुं मंडणं । उत्तुंगे विमलायले सिरिपए खेमंकरे सासए, भव्वव्वायसमच्चणिज्जचरणं वंदे सयाऽऽईसरं ॥६॥ दिव्वे मेरुमहीधरे गुणतमोकंदे विसालायले, संपुण्णाभय- पुण्णकंद - सुमहापोम्मे महिंदज्झए । तं सिद्धायल-पुण्णरासि गयचंदे जोइरूवस्सियं, वंदे पुज्जपयारविंदजुयलं णाहं सयाऽऽईसरं ॥७॥ पीढाणंदुए महापयजुए तित्थासए णं बले, सिट्ठाणंदहरायरामरसुभद्दे रायराईसरे । तं भव्वामरकेउणंदि सहयाणंदे विभासे ठियं वंदे पुज्जपयारविंदजमलं णाभेयपायंबुयं ॥८॥ उत्तुंगे करकम्मसूडण जयानंदे य कम्मक्खये, पोद्दामे वरसिद्धसेहर कवड्डीवास चच्चब्बु । भव्वच्चं सुमहागिरीसमकलंके मल्लवंते ठियं वंदे पुज्जपयारविंदजुयलं णाभेयजोगीसरं ॥९॥ बंभे केवलदायगे जसहरे सव्वट्टसिद्धे ठियं, संसिद्धे जगतारगे हिमणगे णं मुत्तिराए ठियं । पक्खाए भवतारणे विजयभदिप्पयासे ठियं, वंदे कम्महणंतसत्ति सुरकंते णाभिरायंगयं ॥१०॥
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy